पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
वत्सराजप्रणौतरूपफङ्ग्रहे

(चन्द्ररतया करोति)

 कृष्णः-(सद्दर्पोल्टम्) अहो ! पाथोधिमथनस्पाद्भुतानि फलानि । तद्भूयोऽभियर्त्ततां मन्दराचर्त्तः ।

(सुरामुरास्तथाकुर्वन्ति )

 वरुणः-(पुरोऽवलोक्य सखेदम्) आः ! किमामूलतो व्पधितः पाधोधिर्पदेताः समुल्लसन्ति शेवृाललताः ! ।

 इन्द्रः-(साघर्येम्)

ताद्दग्विधैर्मेन्दरदुर्थिवत्तै-
 र्विनाशमायुर्जलजन्तवो ये ।
प्राणन्ति ते पश्ट्यन सद्य एव
 झम्पालियाचालितघार्द्धिपूराः ॥ ४८ ॥

 सर्वे सुरासुराः-अहह ! चित्रं चित्रं मोदामहे ।

अङ्गमङ्गगमधिकृत्य वर्द्धते
 तादृगेव वलवान्वलोदयः ।
मन्धशैलपरियर्त्तनश्रमः
 सघ एव शममेति दारुणः ॥ ४९ ॥

 तत्किमेनत् ? ।

 वासु०-( मृिमृश्य) नूनमेना महौपधयो न शेवाललताः ।

( तवः प्रविशन्ति महौपधयः)

 कृष्णः--(महर्यम्)

अम्लानपुप्पभरमम्पदुपास्यमाना
 मृन्युच्छिदस्त्यमिव शङ्कर । पुण्पशीलाः ।
अभ्पागताः शिाव ! महौपघपस्नदासा-
 माशां प्रयच्छ महसा हसिनानलानाम् ॥ ५० ॥

 महेशः-(सइर्पम्)

दुग्घाम्युघौ जन्म सुया सूयमा मा
 परोपफाराप रमप्रफर्पः ।
आमां प्रसद्गेन महानुभाया
 भपन्तु येलापनशानोऽपि ॥ ५१ ॥