पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
वत्सराजप्रणीतरूपकसग्रहे


तहा अ--
 मज्झम्मि घसइ णिचं सुरसरिजलपूरपुण्णजलणिहिणो ।
 सेवाए अहिरमन्तो दूसहवडघाहुआसस्स ॥ ६ ॥
 पुज्जइ हिअअंम्मि हरिं घच्छत्थलणिहिदकमलमालाए ।
 झाणोवहाणलग्गा अवहीरिअपरिअणालावा ॥ ७ ॥
 इअ घम्मकम्मकलण हरिपअपंकअपसाअकामाए ।
 कह ण फलह लच्छीए आहारविरदाए ॥ ८ ॥

 संपइ उण इहय्येव जलहिनीरम्मि वेलावणकुसुमलक्खेण भअवदिं रुहाणिं अंचहत्सदि भट्टिदारिआ[१]

 निष्टु०-इहागमिप्यति त्वद्भर्तृदारिका? ।

 पझ०--अध इं[२]? ।

 निष्ठु०-तदिदानीमनुचितं समवस्थानमिह रागिजनप्रत्यासत्तौ ।

 पझ०-- ( सक्रोधम् ) तए परिचत्तं एदं पावणं भविस्सदि वणं[३]

 निष्ठु०- ( सरोपम्) आः पाप ! किमालपति ? । ( इति वृपीमुद्यम्य ताडयितुतुमिच्छति )

 पझ०-( सक्रोधम् ) चिट्ठ रे जाव जलजंतुं कंपि दुट्टअरं तुह कए कअन्तं वाहरेमि[४]


तश्थं' च--

  1. मध्ये क्सति नित्यं सुरसरिज्जलपूरपूर्णजलधेः ।
     सेवाथै अभिरममाणा दु:सहवंडवाहुताशस्य ॥
     पूजयति हृदये हरिं यक्षःस्थलनिहितफमलमालया ।
     ध्यानोपधानलप्रा अवधीरितपरिजनालापा ॥
     इति धर्मकर्मकलना हरिपदपङ्कजप्रसादकामायाः ।
     कर्थ न फलति लक्ष्म्या आहारविहारविरतायाः ॥
    सम्प्रति पुनरिहैव जलधिनीरे वेलावनकुसुमलक्षेण भगवतीं रुद्राणीमर्चयिष्यति भर्तृदारिका ।

  2. अथ किम् ? ।
  3. त्वया परित्यक्तमेतत्पावनं भविप्यति वनम् ।
  4. तिध्ठ रे ! यावन् जलजन्तुं कमपि दुष्टतरं तत्र कृते कृतान्तं व्याहराभि ।