पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
समुद्रमथनाभिधानः समवकारः


 निष्ठु-(पुरोऽयलोक्य सभयम् ) आ पाप ! त्वदनुस्मृत एव जलकुञ्जरोऽयं दुष्टः कश्चिदुन्मज्वति । तद्यामि यतस्त्लतः ।( इति पलायते )

 पद्म०-( निरूप्य ) णूणं एसा कुंजरं आरुहिअ लच्छी समेदि । जिस्सा उहयपासम्मि दीसदि सही लज्ज धिदी अ । ता इहय्येव पडिवालेमि[१]

( तत्तः प्रविशति यथनिर्दिष्टा लक्ष्मीः)

 लक्ष्मीः-सहीओ ! अइष्ट्टपुव्वं मह एदं सुरहि॒कुसुमपव्भारनिव्भरभरिदं । ता इद्दय्येव सहत्थावचिदेर्हि कुसुमेहिं अंचइस्सं भअवर्दि रुद्दाणिं[२]

 धृतिः-जहा सुहं भष्ट्टिदारिआए[३]

 लजा-अपि कुंजरेसर ! इह थिरो भोदु भवं[४]

( कुञ्जरस्तधा तिष्ठति )

 पद्मा०--( स्वगतम्) इह कहिंपि पच्छन्ने पेच्छामिदाव[५]।( इति तथा क्ररोति )

( लक्ष्मी अत्रतरणं नाटयति )

 धूतिः-पिअसहि ! लज्जे ! येच्छ तणुअत्तणं भट्टिदारिआए[६]

 लजा--सुट्टु खु दुव्वला, ण उण लक्खीअदि लाअण्णपुण्णदाए[७]

 तहा अ---

  चंगत्तणमेदाए चंदस्सग्गसहोओरस्स सारिच्छं ।


  1. नूनमेपा कुञ्जरमारुझ लक्ष्मीः समेति । यस्या उभयपार्श्वे दृश्यते सखी लज्ज धृतिक्ष्च । तदिहैव प्रतिपालयामि ।
  2. सरचाः अद्दष्ठयूर्वे भमतैन् मुरमिकुयुमप्राग्भरनिर्मरमृतं वेलावनम् । तदिहवै स्वहस्ताचितैः कुमुमै अर्चयिप्यामि भ्गवती रुद्राणीम् ।
  3. यथा सुखं भर्तृद्वारिकायाः ।
  4. अयि कुश्वरेक्ष्वर ! इह स्थिरो भक्तु भवान् ।
  5. इह कुत्रापि प्रच्छन्ने प्रेक्षे तावन् ।
  6. प्रियसरित्र लज्जे ! प्रेक्षस्व त्वं दनुत्वं भर्तृदारिकायाः ।
  7. सुष्ठु खलु दुर्बला न पुनः लक्ष्यते लावण्यपूर्णतया । तया अ - चङ्गत्वमेवायाः चन्द्रस्याप्रसहोद्रस्य सदृशम् ।