पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
वत्सराजप्रणीतरूपकसङ्ग्रद्दे

 कोकिलः-अत्थि[१] एत्थ पच्चासन्नं मअणुज्जाणं, जर्हि सामी कलाकरंडओ पाणगोट्ठीविलासं करेदि ।

 पारा०-ता कघं मग्गं पुलोअम्ह।[२]

 कोकिलः--एघ दाव रिंगन्ता वि गच्छम्र्ह[३]

( सर्वे शनैः परिक्रामन्ति । कौण्डिन्यः कोकिलोपरि पतनं नाटयति )

 कोकिलः--(सक्रोध्रं चरणेन प्रेर्य ) हआस! किं इघ णिहाणं ? कोइलो खु अहं । ता परदो गाच्छ[४]

 कपट०--( पतनं नाटयन्ती ) वच्छ कोकिलआ !अवलंवसु अवलंबसु मं[५]

 कोकिलः--अत्ते ! णिवडिदय्येव चिट्ट । को तुमं उद्धरिदुं पारेदि । ह्त्थिपटुणं तुह संवुत्तं ।[६]

( कपटकेलिः कथभ्विदुत्याय पुनः पुनः पतनं नाटयति )

 पारा०-( सोपद्दासम्) पावेदु दाव अज्जआ पए पए णिहाणाइं[७]

 कोकिलः-( पीडातिशयं नाटयन् ) हद्धी हद्धी एसो णयरि अणुसओ जं ण पाविदो मरणसमअम्मि पाअफंसो पहुणो कलाकरंटअस्स[८]

 कपट०--(मानन्दं सोरस्तादृमाक्राशे लक्ष्यं यदवा ) पुत्ति मअणसुंदरि!कार्हिसि कहिंसि?। देहि मे पडिवाणं l एसाखु अणाहा अद्दट्टतुहमुहअंदा वियन्वामि[९]

( ततः प्रविशति सपरिवारा सम्भ्रान्ता मद्दनमुन्दरी कलाकरण्डकद्रा )


  1. अत्नि अत्र प्रत्यासन्नं मदनोद्यानं, यग्र स्वामी बलाकरण्डकः पानगोष्ठीविलाप्तं करोतेि ।
  2. न ययं मार्ग प्रलोकयामः ।
  3. एत तावद्रिङ्गन्तावपि गृघ्छावः !
  4. इताश  ! किमप्र निधानम् ? । कोकिलः मम्वहं, तन्परतो गच्छ ।
  5. यत्स फोकिलक ! अवलम्यस्व अवलम्वम्प माम् ।
  6. अम्य ! निपविवैव ठिष्ट । फस्न्वामुद्धर्तु यारयति ? । इस्तिपतनं तव मंवृत्तम!
  7. प्राप्रोतु नावदार्या पदे पदे निधानानि !
  8. हा धिकू हा धिकू एप नवरमनुशयो दग्न प्रानः मरग्ममपे पा प्रमोः कटाकरद्धअस्प ।
  9. पुत्रि मइनमुन्दरेि वुवामि कुवासि ? दंदि मे प्रतिदयनन्। एग xxx अनाया xxxxxxxx xxxx .