पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
हास्यचूड़ामणिः प्रहसनम्


उअज्झाअ ! थोअं खु अंजणं । ता अवरंण रसेणा तुमं मह कणिट्टो उण पारावअस्स अंजदु लोअणे जहा समअंचिअ णिहाणे पेच्छम्ह[१]

 ( उभौ तथा कुरुः। कौकिलपारावतौ गाढं निपीडयोभयोरप्यक्षिणी निज्ञाक्षिभ्यां सान्द्रं विमर्द्दयतः )

 ज्ञानराशिकौण्डिन्यौ-(पीडामभिनीय) कृप्ण कृप्ण !स्फुटतो विलोचने ।

 कोकिलपारावतौ-हआसा ! गेन्हध गेन्हघ णिहणं[२]

 ज्ञान०-आः कौण्डिन्य! उपविपंकिमप्येतदानीतं त्वया !। अन्य एव स नेत्राञ्जनः ।

 कौण्डिन्यः-उअज्झाअ ! किं मं मारेदुमिच्छसि । एर्व य्येव फुट्टलोअणो मुदोहं[३]

 पारा०--( पीडातिशयमभिनीय ) हर्द्धी हद्धी अट्टाणे मुदोम्हि[४]

 कोकिलः-पारावआ ! किं सोएसि ! तहा अ[५]----

अपीअपुध्वं किमु किंपि मज्तं
 विट्टालिदा किं महिला ण कावि ।
जूअणे सुण्णो दिअहो गदो किं
 को अम्ह सोआवसरो जअम्मि ॥ १२ ॥

 ज्ञान०- ( स्रगतं सोपदासम्) सत्यमेनत् ।

  कृनकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ।

 ( प्रकाशम् ) वत्सौ कोकिलपारायतौ ! अस्ति क्कापीोह प्रत्यासन्नो जलाशपः । नयनप्रक्षालनमात्रेणेव प्रशाम्यत्येपोऽपमृत्युः ।


  1. पारावत ! अम्बा न प्रेक्षतं ! त्वं न प्रेश्से ! अहं न पक्षे । तत्किमम्र कतेत्र्यम् ? । तदेयं तावन्। उपाघ्याय ! स्तोकं खलु अञ्जनम् । तदपरेण रसेन त्वं मम कनिष्ठः पुनः पारावतस्य मउतु लोचने, यया सममेव निघाने प्रेक्षामहे ।
  2. हताशा ! गृहीत गृहीत निधानम् ।
  3. उपाध्याय ! किं मां मारयितुमिच्छसि । एवमेत्र स्युटितलोचनो मृतोऽदम् ।
  4. इा बिक् हा धिक् अरयाने मूतोऽस्मि ।
  5. पारवत किं शोचसे ? । तयाच

    अपीतपूर्वै किमु क्रिमपि मद्यं विट्टालिता किं महिला न फापि ।
    घूतेन शून्यः दिवमो गतः किं कोऽग्माकं शोकात्रसरः जगावि ॥