पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
वत्सराञ्जप्रणीतरूपकसङ्ग्रहे


 कपट०-भअवं ! एसोवि तए अणुअंपणिज्जो इत्थोअणो[१]

 ज्ञान०आः ! किंमौत्सुक्येन ? । सर्वेपामेवासन्नं निधनम् ।

 पारा०-तत्कोकिलस्य तावत्कुरु |

 ज्ञान०-( तथा कृत्वा ) वत्स ! एतस्मिन्वृक्षमृले दृशां निघेहि ।

( कोकिलः तथा करोति )

 पारा०--कोकिलआ! पेच्छसि किंपि[२] ? ।

 कोकिलः-ण किम्पि [३]

 ज्ञान---( अपवार्य ) वत्स पारावत ! सत्येयं जनोक्त्तिः "अर्थातुराणां न सुह्टन्न वन्धुः " यदयं पश्यन्नायि न कथयति । सर्वत्र पदे पदे निघानानीति किमुन्मत्तजल्पितम् ? । तत्तवान्यदेव दर्शयामि ।

( इति पारावताक्षिणी तथा फरोति )

 कपट०-भअवं ! ममावि[४] । ( इतानराशिस्तया फरोनि )

 कोकिलः-( अपपार्य ) पारावआ ! पेच्छसि फिम्पि[५]? ।

 पारा०-ण किम्पि[६]

 कोकिलः-अत्ते ! तुमं पेच्छसि किंपि[७]

 कपट०-णहि णहि पुष्ट्टन्ति णपरि लोअणा[८]

 कोकिलः-( अपवार्य )पारावआ ! अत्ता ण पेच्छदि । तुमं ण पेच्छसि। अहं ण पेच्छामि । ता किं एत्थफाअव्वं । ( अपदायै मन्घयित्या ) ता एयं दाय ( प्रकाशं ) ।


  1. भगदन् ! एपोऽपि स्वया अनुकम्पनीयः स्रीअन !
  2. कोकिलक प्रेक्षसे किमपि ?
  3. न किमपि ।
  4. भगवन् ! ममापे ।
  5. पारादत !प्रेक्ष्नसे किमपि १ ।
  6. न किमपि ।
  7. अग्य ! स्यं प्रेक्ष्ग्मे किमपि १ ।
  8. नहि नहि स्फुटतः । नदरं स्लोथनै ।