पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
वत्सराजप्रणीतरूपकसङ्ग्रहे

 ज्ञान०-( सप्रश्रयम् ) सुन्दरि ! करिष्यसि मे प्राणरक्षां, त्वदायत्तोऽहम् ।

 कपट०-ता समाहिदंभेण चिट्टदु भअवं[१]

( ज्ञानराशिः तथा क रोति )

 कोकिलः-(पुरो निरूप्य सद्दर्पम्)पारावञ्जा!पेच्छ पेच्छ एसो सो भवओ पासट्टिदाए अत्ताए उआसिज्जमाणो चिट्टदि । ता एहि उअसप्पम्ह[२]

 उभौ-( उपसृत्य ससंरम्भमुञ्चैःकारम् ) अत्ते ! किं इध तुमं[३] ? ।

 कपट०--( सनिमृतस्वरं हस्तसंज्ञया वारयन्ती ) कोकिलआ ! णिहुअं चिट्ठघ । मा भोदु समाहिभंगो भअवदो [४]

 कोकिलः-अत्ते ! एसो खु मे तिव्वमहरावेअविहलोव्व पडिहाअदि जं णिमीलिअच्छो घुम्मदि । (पारावतं काक्षेणे वीक्ष्य ) तुमं वा कघं मन्नेसि[५]

 पारावतः-कोकिलआ ! एवं ण्णेदं । ता एहि एसो दीहिआजलम्मि मज्जीअदि[६] ( इति तथोपक्रमेते )

 कपट०-( ससम्भ्रमम् ) आः किं एदं ! चिट्ठघ चिट्ठध रे चिट्ठघ । मा जलणाम्मि झपध[७]

 कोकिलः-अत्ते ! जह एसो जलणो ता किन्न एदं णिञ्चं चिअ उच्छंगअन्ती डज्झसि तुमं[८] । ( इति प्रस्रभं धारयतः) ।

( ज्ञानराशिः सहुङ्कारं शिरो वलयति )

 पारावतः-कोंकिलआ ! पिच्छिलवालो ण एस घरिढुं पारीअदि[९]


  1. तत्समाधिदम्भेन तिष्टतु भगावान् ।
  2. पारावत ! प्रेक्षत्व प्रेक्षस्व एप स भगवान्.पार्श्वस्यितया अम्बया उपास्यमानस्तिष्टति । तदेहि उपसर्पावः ।
  3. अम्घ ! कृिमन त्वम् ? ।
  4. कोकिलकं ! निमृतं तिष्टत । मा भवतु समाधिमङ्गः भगवतः ।
  5. अम्व ! एप रपलु मे मदिरावेगविह्नल इव प्रतिमाति यन्निमीलिताक्षो घृर्णते । त्वं वा कथं मन्यसे ? ।
  6. कलिक ! एवं न्विदम् ! तदेद्दि एप दीर्घिफाजले मञ्यते ।
  7. आ ! क्रिमेतन् १ ! तिष्टत तिष्टत रे तिष्टत । मा ज्वचने झम्पत् ।
  8. अम्य ! यदि एप ज्वलनस्तर्त्कि नैतं न्नित्यमेवोत्सङ्गयन्ती दह्यसे त्वम् ? ।
  9. कोकिलक ! पिच्छिलवालो न एप धर्नु पार्यते ।