पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
हास्यचूडामणिः प्रहसनम्


 कोकेिलः-पारावआ ! तुमं हत्थेसु अहं पाएसु घारेमि[१] । (इति तपा कुरुतः )

 पारावतः-(वाहुतो वीजं छित्वा इस्ते गृद्दन्नङ्गलीयकं प्रत्यभिज्ञाय ) कोकिलआ । पच्चभिजाणेसु अंगुलीअअं एदं अत्ताए मअणसत्यसिविखणाए एअस्स विइण्णं[२]

 कोकिलः--( सोपहासम् ) साहु अत्ते ! साहु । सव्वस्सं एअस्स समप्पेदि चोरिआकलंकं उण अम्ह मत्ये अरोवेदि[३] । (उभौ चालयतः)

 ज्ञान०-(साक्रन्दम्) कौण्डिन्य ! कौण्डिन्य ! क्कासि ? क्कासि ? । एप त्वामपहाय वैष्णवं लोकमभिपद्ये ।

 कोकिलः-पाआलमूलत्ति भण[४]

 पारावतः--कोकिलआ! एसो भावओ एदस्सिं य्येव पयासन्ने विन्छुदैवदे चलदलतरुम्मि अवलंवीअदि । अणुभवदु मुहुत्तं खेअरसिद्धि[५]

( कोकिल; ऊर्प्वे शाखामवलोकते )

 कौण्डिन्यः--( स्वगतं सभयम् ) एसो सो पलिज्वमाणो डरन्तो अवरंपि पञ्चालेदि ! ता एवं दाव ( प्रकाशम्) जीोवध जीवध । घारेध धारेध एदं र्देभतापसं याच अहं अघदरामि । पसो खु मे सालुज्लणे कुसृमाइं णिच्चंचिअ गेन्हइ । अहं इहट्टिदो णिास्ल्वेमिणा उण पेक्खामि[६] (इत्यवतरणं नाटथित्वा इन्तुमुपक्रमते )

 ज्ञान०-अहो गुरौ भत्तपतिशयः । भव्रतु । जीयतु तावद्धराकः ।


  1. पारावत ! स्वं हस्तयोः अहं पादयोर्धाखामि ।
  2. कोकिलक ! प्रत्यभिजा॒नीहि अङ्गुलीयकमेतदम्वया मदनशास्रशिक्षादक्षिणया एतस्य वितीर्णम् ।
  3. साधु अम्व ! साधु सर्वस्वमेतस्य समर्पयति । चौरिकाकलङ्कं; पुनररमाकं मस्तफेः आरोपयतेि ।
  4. पातालमूले इति भण ।
  5. कोकिलक ! एय भगवान् एतस्मिन्नेन प्रत्यासत्रे विण्णुदैवने चळदूलतरौ अयलम्टयते । अनुभश्तु मुहूतै खेचरसिद्धिम् ।
  6. एप स प्रज्वास्यमानो पिभ्यन् अपरमपि'प्रज्वालयति । तदेवं तावन् । जीवत जीवत धारयत धारयत एनं दम्भतापसं यावदहमवतगमि । एप खलु मे मकलोद्याने कुकुमानि नित्यमेप गृद्भाति । अइभिहस्यितो निरूपयामिन पुनः प्रेक्षे ।