पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ पेक्खगमि । पठा इधः विक्कल्प्रत्थं णं दंसाश्र ज्ञेष:गखेिदभात्रमिश्शेहिं त्तिकेणा दाव दश श्रागमे अत्तणा मालध वा कुट्टध वा । -- नागरकः ॥ [शुरीयकमाघ्राय (१) जासुत्र मश्शोदल्लब्भक्त ति एात्थि शन्देहे । ज्ञधा श्रअं शे विश्शगन्धो राञ्चदि । श्रागमो दाणि एदशश बि मरिशिद्ध्वो सा ठूध लाघडलं ज्ञेव गाक्षम् । रक्षिणौ ॥ [धीवरकं प्रति] (२) गङ् ले गण्डिद्देश्र धागङ् । [इति परिक्रामति] नागरकः ॥ (३) शूद्मश्र इध गोउलटुश्राले अप्यमत्तापउिंवालेध मं ज्ञाव लाश्रउलं पविशिश्र णिाक्कमामि उभौ ॥ (४) पविशटु लाश्रठते शामियशादत्थं । [इति निष्क्रान्तः] सूचकः ॥ (५) ज्ञातुश्र.चिल्लायदि लाग्रउत्ते ज्ञातुकः ॥ (६) iां श्रावशलोबशयणीश्रा क्खु लाक्षाणो होति प्रेक्षे । पश्चादिह विक्रयाथ ननु दर्शयन्नेव गृहीतो भावमिश्राभ्यां । इत्थं तावदत्तस्यागम श्रात्मन्ना मारयतं वा कुठूयतं वा। (१)'जालुक मत्स्यो दराभ्यन्तरगत इति नास्ति सन्देहः । यथा घयं अस्य विस्रगन्धो राजते । श्रागम इदानीं एतस्यापि प्राष्टव्यः तावत् छ्तं राजकुलं व गच्झाम । (२)'गच्छ र ग्रन्थिच्छेदक ग्रागच्छ्। (३)"सूचक इरु गोकुल्लद्वारि घप्रम लौ प्रतिवारयतं मां यावत् राजकुलं प्रविश्य निष्क्रामामि । (8) प्रविशतु रास्पुत्रः स्वामिप्रसादार्थ। (५) ज्ञालुक चियति राजपत्रः । (६)" ननु च वसरोपसर्यनीयाः खलु राजानो भवति Digitized by (Google