पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । षष्ठोऽङ्क ० ११३ सूचकः ॥ (१) फुछति घग्गरुत्था [धीवरकं निर्दिश्य] इमं गण्डि क्षेत्रग्रं वाबादडं । धीवरकः ॥ (२) एालिदि भावे श्रालणामालके भविटुं । तालुकः ॥ [वेिल्लोका] (३) शे श्रम्हाणामीशले पत्ते गलिश्र लाश्रशाशणे' ता शउल्लाएं मुहं पकखडु श्रहंवा गिोदशिश्रालीणं ब ली भोटु । ॥प्रविशति नागरकः।। नागारकः ॥ (४) शिघ्धं शिघ्घं दृशे [इत्यर्डीते]= धीवरकः ॥ (५) हा ऋदोम्छि [इति विषादं नाटयति] नागारकः ॥ ६)=मुचेध ले मुछेध जालोबलीविणं । उबबएो शे किल्ल अङ्गुलीग्रश्श श्रागमो धम्हशामिणा ज्ञाव शे कधिदं सूचकः ॥ (७) जधा घासबेदि लाश्रडते । जमवशदिं गटुश्र पडेि शिाउत्ते क्षखु शे । [धीवरं बन्धनान्मोचयति] (१)” फुछतः यहस्तौ इमं ग्रन्थिच्छेदकं व्यापादयितुं । (२) ” ना ति भावोऽकारणामाश्को भवितुं । (३) एष अस्मदीयरे प्राप्त गृही त्वा राजशासनं तावत् सकुलानां मुखं पश्यतु श्रथ वा गृध्रश्शृगालीनां बलिर्भवतु। (8)" शीघ्र शीघ्र नं = । (५)' हा रुतोस्मि । (६)'=मी- चयतं .रे मोचयतं ज्ञालोपजीविनं । उपपन्नोऽस्य किल्त अङ्गुलीयकस्य श्रागमः श्रस्मत्स्वामिन्ना यावत् तस्य कथितं । (७) " यथा श्राज्ञापयति रीव्रतपुत्रः । यमवसतिं गत्वा प्रतिनिवृत्तः खलु एषः । Direct,Google