पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ -० शकुन्तला । पञ्चंमो ऽङ्कः ० श्राव्रतन्मनाः शाळामशिक्षित य पराभिसन्धानमधीयते यैः विशेोति ते सन्तु किल्लाप्तवाच ॥ राजा ॥ श्री सत्यवादिन श्रभ्युपगतत्तावदस्माभिः श्वं विधा रुव वयं किं पुनरिमामभिसन्धाय लभ्यते । शाङ्गरवः ॥ विनिपात राज्ञा ॥ विनिपातः पौरवर्लभ्यत इत्यश्रद्धेयमतत् । शाङ्गरवः । भो राजन् किमत्रोत्तरः । ग्रनुष्ठितो गुरुनियोगः । संप्रति वयं निवर्त्ततामहे. तदेषा भवतः यत्री त्यज वेनां गृहा वा । उपयन्तुर्हि दारेषु प्रभुता सर्वतो मुखी । गौतमि गाच्झाग्रतः । शकुन्तला ॥ (१) ग्रहं इमिणा दाव किट्वेशा विप्यलटा तुम्हें बि म पारचश्रध । [इत्युपतिष्ठति] गौतमी-॥ [परिवृत्यावलोक्य च] (२) वक्ष साङ्गरश्र ग्रणुगक्षदि Iां करुणपरिदेविाी सउतल्ला पचादेसपिसुणे भत्तरे किं करे तब स्सिाणी । (१)* घमनेन तावन् कितवन विप्रलब्धा यूयमपि मां परित्यज्ञथ (३)* वत्स शाङ्गरव ग्रनुगच्झति नः करुायरिंदविनी शकुन्तला प्रत्या देशे पिशुनभत्र किं करोतु तपस्विनी Digitized by Google