-० शकुन्तला । पञ्चमोऽङ्कः ०--
शाङ्गरवः ॥ [सरोषं निवृत्य] श्राः पुरोभागिनि किमिदं स्वातल्य
मवलम्बसे । [शकुन्तला भीता वेपते]
शाङ्गरवः ॥ शृणोतु भवती
यदि यथा वदति क्षितिपस्तथा
त्वमसि किं पुनरुत्कुलया त्वया।
श्रथ च वेत्सि शुचिव्रतमात्मनः
पतिगृहे तव दास्यमपि क्षमं ॥
तिष्ठ साधयामो वयं ।
राज्ञा । भोस्तपस्विन् किमत्र भवतीं विप्रल्नभसे
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कज्ञान्येव ।
वशिनामयरपरिग्रहसंप्रेषपराङ्मुखी वृत्तिः ॥
शाङ्गरवः ॥ यदिं पुनः पूर्ववृत्तं व्यासङ्गविस्मृतं भवेत् । तदा कथ
मधम्मन्भारादारयारत्यागः ।
राजा ॥ [पुरोधस्तं प्रति] भवन्तमेव गुरुलाघवं पृच्छामि
मूहः स्यामहमेषा वा वदन्मिथ्येति संशये ।
दारत्यगी भवाम्याचा परस्त्रास्यशपाशुलः ।
पुरोधाः ॥ [विचार्य] यदि तावदेवं क्रियते
राज्ञा ॥ श्रनुशास्तु गुरुः ।
१०७
राजाi। कुत इदं ।
पुरोधाः ॥ वं साधुनिमित्तिकेरादिष्टपूर्वः प्रथममेवोभयचक्रवर्तिबं
पुत्रं जन्नयिष्यसि । स चन्मुनिदौहित्रस्तछांक्षणोपपन्नो भवति ततः प्रत्य
Direct,Google
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
