पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । पञ्चमोऽङ्ग ० अपिच। सन्दिग्धबुद्धिं मामधिकृत्यंकेतवच्छायाकोपोऽस्याः। तथाक्यनया मय्येव विस्मरणादारुणचित्तवृत्ती वृत्तं ररुः प्रणायमप्रतिपयामाने । भदाहुवोः कुटिल्नघोरुतिलोहिताक्ष्या १०५ [प्रकाशं] प्रथितं दुष्मन्तचरितं प्रज्ञास्वपीदं दृश्यते ।। शकुन्तला॥(१) सुकुदाणि अत्तङ्कन्दाणुझरिणीगणे ग्रहं समुबत्थिदा तुम् ज्ञेव यमाणं ज्ञाणाध धम्मत्विदिग्यि लोअस्स । स्मल्लाविलदिाम्रो जाएारित एा किम्यि महिलाओो ॥ ज्ञा इमस्स पुरुवंसस्स पचरण मुरुमङणो हिग्रपत्थरस्स त्थिब्भासमु बगदा । पटान्तरेणा मुखमावृत्य रोदिति] शाङ्गरवः ॥ इत्थमप्रतिरुतं चापलं दरुति श्रतः समीक्ष्य कर्तव्यं विशेषात् सङ्गतं रहः । श्रज्ञातव्हयेषेवं वरीभवति संौक्दं ॥ राज्ञा ॥ श्रपि भोः किमत्र भवतीवचनसंप्रत्ययादेवास्मान् सकृद्दो शाङ्गरवः ॥ [सासूयं] श्रुतं भवद्भिरधरोत्तरं (१)” सुषु इदानीं धात्मक्षन्दानुचारिणीगणे श्रहं समुपस्थिता । यू यमेव प्रमाणं ज्ञानीथ धम्मस्थितिमपि लोकस्य । स्नञ्ज्ञाविलञ्जिताः ज्ञा नति न किमपि महिलाः ॥ या घस्य पुरुवंशस्य प्रत्ययेन मुखमधोर्कद् यप्रस्तरस्य हस्ताभ्यासमुपगता । 27 Digitized by Google