पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०8 - शकुरुतस्मा । पञ्चमोऽङ्ग - राज्ञा ॥ तापसवृद्धे स्त्रीणामशिक्षितपटुवममानुषीषु संदृश्यते किमुत याः परिबोधवत्यः । प्रागन्तरीक्षगमनात् स्वमपत्यज्ञातं अन्यद्विीः परभृताः किल पाषयति ॥ शकुन्तला ॥ (२) श्रणाऽञ्ज अंक्ताणो श्रिाणुमाणेगा किल सव्वं तवाणुकारीभविस्सदि । राज्ञा ॥ [श्रात्मगतं] वनवासाद् विभ्रमः पुनरत्र भवत्याः कोपो लक्ष्यते । तथा हेिं न तिर्यगवलोकितं भवति चक्षुणलोहितं वचो पि परुषाक्षरं न च पदेषु सेगक्षते । किमार्त्त इव वेपते सकल ट्ष बिम्बाधरः स्वभावविनंत ध्रुवौ युगपदेव भेदं गते ॥ (१)” नह्मभाग नासि एवं मन्नयितुं । तपोवन्गसंवर्दितः खलु श्रयं जन्नः अनभिज्ञः केतवस्य । (२)' श्रानष्र्य अत्पमो क्यामुमानेन किल्ल सर्वमेतत् प्रशसे वो नाम श्रन्यो धर्मकचुकव्यपदेशिनस्तृणास्त्रकूयो यमस्य तवानुकारीभविष्यति । Digitized by Google