एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०8
- शकुरुतस्मा । पञ्चमोऽङ्ग -
राज्ञा ॥ तापसवृद्धे
स्त्रीणामशिक्षितपटुवममानुषीषु
संदृश्यते किमुत याः परिबोधवत्यः ।
प्रागन्तरीक्षगमनात् स्वमपत्यज्ञातं
अन्यद्विीः परभृताः किल पाषयति ॥
शकुन्तला ॥ (२) श्रणाऽञ्ज अंक्ताणो श्रिाणुमाणेगा किल सव्वं
तवाणुकारीभविस्सदि ।
राज्ञा ॥ [श्रात्मगतं] वनवासाद् विभ्रमः पुनरत्र भवत्याः कोपो
लक्ष्यते । तथा हेिं
न तिर्यगवलोकितं भवति चक्षुणलोहितं
वचो पि परुषाक्षरं न च पदेषु सेगक्षते ।
किमार्त्त इव वेपते सकल ट्ष बिम्बाधरः
स्वभावविनंत ध्रुवौ युगपदेव भेदं गते ॥
(१)” नह्मभाग नासि एवं मन्नयितुं । तपोवन्गसंवर्दितः खलु श्रयं
जन्नः अनभिज्ञः केतवस्य । (२)' श्रानष्र्य अत्पमो क्यामुमानेन किल्ल
सर्वमेतत् प्रशसे वो नाम श्रन्यो धर्मकचुकव्यपदेशिनस्तृणास्त्रकूयो
यमस्य तवानुकारीभविष्यति ।
Digitized by
Google