पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । पञ्चमोऽङ्क • १०१ राज्ञा । भौस्तपस्त्रिमः चिसथन्नपि न खलु स्वीकरणामत्र भव त्याः स्मरामि तत् कथमिमामतिव्यक्तसत्वलक्षणामात्मामक्षेत्रिषमिव मन्यमानः प्रतिपत्स्ये । शकुन्तला ॥ [स्वगतं] (१) रुद्दी ही कधं परिणार जेव सन्दको भग्गा दाणिा मे द्वारोहिणी श्रासालदा शाङ्गरवः ॥ मा तावत् कृतावमृषामनुमन्यमानः सुतां वया नाम मुनिर्विमान्यः । दुष्टं प्रतिग्राहयता स्वमर्थ पात्रीकृतो दस्युरिवासि येन ॥ शारद्वतः ॥ शाङ्गरव विरमविदानीं शकुन्तले वक्तव्यमुक्तमस्माभिः सोऽयमत्र भवानेवमाह तं दीयतामत्र प्रत्ययप्रतिवंचनं शकुन्तला ॥ [श्रात्मगतं] (२) इमं श्रवकत्थन्तरं गदे तादिसे श्रणु राट् किम्वा सुमणिा अधवा म्रत्ता दाणि मे सोंधणीम्रो भोड वस्तैि नाम सुखोपमां स्वीरहं प्रेष्य कोऽन्यो विचारयति । ()* मित्रा त्मा इदानीं मे शोधनीयः भवतु वदिष्यामि 26 Digitized by Google