१०२ - शकुन्तला । यचमोऽङ्क •
[प्रकाशं] चञ्जउत्त [इत्यर्डीते] अधवा संसइदो दाप्ति रुसी समुदाचारो
पोरव जुत्तं एाम तुरु पुरा अस्समपदे सब्भावुक्ताणाश्रित्रं इमं ज्ञां तधा
राज्ञा ॥ शान्तं शान्तं
व्यपदेशमाविलयितुं समीक्से माचूनामपातयितुं
कूलङ्कषव सिन्धु प्रसन्नमोघं तटतरुच ॥
शकुरुतला ॥ (१) भोडु ज्ञइ परमत्वदो परपरिग्गकृसङ्किणा तर दं
पउतं ता असिाणेणा केणा बि तव सन्देहं धबाइम्सं ।
राज्ञा ॥ प्रथमः कल्यः ।
शकुन्तला।॥ [मुद्रास्थानं परामृष्य](२) कृढी कृढां अङ्गुलीग्रश्रमुष्मा
[इति सविषाढं गौतमीमुखमीक्षते]
मौतमी ॥(३) एं क्खु दे सक्कावदारब्भन्तरं सचीतित्ये उग्रग्रं वक्
श्रार्यपुत्र=अथवा संशयितः इदानीं एष समुदाचारः=पौरव युतं नाम
ते पुरा श्राश्रमपदे सद्भावोत्तानकृदयं इमं जनं तथा घसमयपुव्व संभाव्य
संाप्रतं ईदृशेरक्षरेः प्रत्याख्यातुं । (१)” भवतु यदि परमार्थतः परपरिग्र
छ्शङ्गिना त्वया तत् प्रयुतं तावत् अभिज्ञानेन केनापि तव सन्देहं
अपनेष्यामि । (३)** हाग्घिाधिगङ्गुलीयकशून्या मेऽङ्गुली। (३)' ननु
खलु ते शक्रावताराभ्यन्तरे शचीतीर्थ उदकं वन्दमानायाः प्रभ्रष्टमङ्गु
लीयकं ।
Digitized by
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
