पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला । पञ्चमोऽङ्कः - जन्नोऽन्यथा भर्तृमतीं त्रिशङ्कत श्रतः समीपे पनेितुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः । राबा ॥ किमत्र भवती मया परिणातपूर्वा शकुन्तला ॥[घात्मगतं सविषादं](१) हिधघ संवुत्ता द श्रासङ्का। शाङ्गरवः ॥ किं कृतकार्यद्वेषाहम्म प्रति विमुखलोचिसा राज्ञ राज्ञा ॥ कुतोऽयमसत्कल्यनाप्रसङ्गः शाङ्गरवः ॥ [सक्रोधं] मूईत्यमी विकाराः प्रायेविद्यार्थमत्तामा राज्ञा ॥ विशेषाक्षिप्तोस्मि गौसभी ॥ [शकुन्तलां प्रति] (२) ज्ञाद् अबचाइस्सं स्व दे चवमु [तथा करोति] राजा ॥ [शकुन्तलां निव्वार्य स्वगतं] प्रथमपरिगृहीतं स्यान्नवत्यध्यवस्यन् भ्रमर इव निशान्त कुन्दमन्तस्तुषारं न खलु सपदि भोतुं नापि शकोमि मोतुं । (१)' हट्य संवृत्ता ते माशङ्का । (३)” ज्ञाते अपनेष्यामि तावत् न श्रबगुण्ठनं ततो भर्त्ता वामभिज्ञास्यतीति । (३)” अहो धर्म अवेक्षिता भर्तुः । ईदशं Digitized by Google