पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । चतुर्थीऽङ्क ० कण्वः ॥ अनुसूये प्रियम्वदे गता वां सहचरी निगृह्य शोकावेशं मामनुगक्षत । [सव्र्वे प्रस्थिताः] उभे ॥ (१) ताद सउतलाविरदिं सुष्टं विश्र तबोवणं पविसामो। काण्वः ॥ त्रेहवृत्तिरेवं दर्शिनी [सविमर्ष परिक्रम्य] रुन्त भोः श कुन्तलां विसृज्य लब्धमिदानीं स्वास्यं । कुतः अर्थी हि कन्या परकीय एव नामेव संप्रेष्य परिग्रहीतुः । ज्ञातोस्मि सयो विशान्तरात्मा : चिरस्य निक्षेपमिवार्पयिा ॥ [इति निष्क्रान्ताः सव्वें (१)" तात शकुन्तलाविरहितं शून्यमिव तपोवनं प्रविशावः ।

  • इति शकुन्तलाप्रस्थानं नाम चतुर्थीvङ्कः *

Dota61,Google