पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। चतुर्थेऽङ्कः • भूखा चिराय सदिगन्तमहीप्तपत्री दौष्मतिमप्रतिरथं तनयं प्रसूय । तत् सन्निवेशिधुरेरणा सकेंव भत्री शाल्ये करिष्यति पदं पुनराश्रमेऽस्मिन् ॥ गौतमी ॥ (१) जाद परिहीयदि द गचएावला ता णिाधत्ताबेि पिदरं। अधवा चिरेणा बि सा एा णिवत्तइस्सदि ता णिाश्रत्ताश्रदु भवं । कण्वः ॥ वळसे उपरुध्यते मे तपोवन्नानुष्ठानं । शकुन्तला ॥ (२) तबोवणावरोध एा उकृठिदो तादो श्रहं उणा उकूण्ठाभाइणी संवुत्ता । कणवः ॥ घयि मामेवं ब्रडीकरोषि [निःश्वस्य] अयि यास्यति मे शोकः कथत्रु वत्से वयावचितपूळूर्व उटजद्वारि विचूढं नीवारबलिं विलोकयतः ॥ गच्छू शिवास्ते पन्थानः सन्तु । [इति निष्क्रान्ताः शकुन्तल्या गौतमीशाङ्गरवशारद्वतमिश्राः] सख्यौ ॥ [चिरं विलोक्य सकरुणं] (३) रुट्टी कृढी अन्तरिक्षा सङ तला वणाबाईकिं (१)” जाते परिधीयते ते गमनवेला तावत् निवर्त्तय पितरं । अथवा चिरेणापि रुषा न निवर्त्तयिष्य तावत् निवर्तयतु भवान् । (२)” तपोवनावरोध न उठन्कण्ठितस्तातः अहं पुनरुत्कण्ठाभागिनी सेवृत्ता । (३)' काधिक छाधिक् ग्रन्तरिता शकुन्तला वनस्पतिर्भि । Dutest,Google