- शकुन्तला । चतुर्थेऽङ्कः •
भर्तुर्विप्रकृतापि रोषणातया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोगेधनुत्सेकिनी
यात्येवं गृहिणीपदं युवतयो वामाः कुत्तस्याधयः ।
कथं वा गौतमी मन्यते ।
गौतमी ॥ (१) ति किं क्खु वळूरुनं उघदेसो [शकुन्तलां प्रति]
ज्ञाद् एवं क्खु विश्रार करेसि मा विसुमरिस्ससि
काणवः ॥ हि वत्से परिष्वजस्व मां सखीजनञ्च ।
शकुन्तला ॥ (२) इदो ज्ञेव पिघसहीम्रो बि णिाम्रतिस्सति
कण्वः ॥ वत्से मे अपि परप्रर्देये तत्र युक्तमन्नयोस्तत्र गतुं वया
स गौतमी गमिष्यति ।
शकुन्तला ॥ [पितुरङ्गमाविष्य] (३) कधं दाणि ताद्स्स अङ्गादो प
रिब्भट्रा मलम्रपव्वद्वमुलिदा विग्र चन्दणाला दसतर जीविदंधारइस्सं
कएवः ॥ वत्से किं वं कातराप्ति
अभिज्ञन्नवतो भर्तुः साध्ये स्थिता गृहिणीयदे
विभवगुरुभिः कृत्येरस्य प्रतिक्षणामाकुला ।
तन्नयमचिरात् प्राचावाक प्रसृत्य च पावन्न
मम विररुतां न वं वत्से शुचं गएायिष्यसि ॥
८७
(१)' इति किं खलु वधूनां उपदेशः जाते श्वं खलु च्ये क
रोषि मा विस्मरिष्यसि । (२)' इत एव प्रियसख्यौ अपि निवर्तिष्येते
(३)” कथमिदानीं तातस्य चङ्गात् परिभ्रष्टा मल्लयपर्वतोन्भूलिता इव
चन्दनलता देशान्तरे जीवितं धरिष्ये
Datact,Google
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
