पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । चतुर्थेऽङ्कः • भर्तुर्विप्रकृतापि रोषणातया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भोगेधनुत्सेकिनी यात्येवं गृहिणीपदं युवतयो वामाः कुत्तस्याधयः । कथं वा गौतमी मन्यते । गौतमी ॥ (१) ति किं क्खु वळूरुनं उघदेसो [शकुन्तलां प्रति] ज्ञाद् एवं क्खु विश्रार करेसि मा विसुमरिस्ससि काणवः ॥ हि वत्से परिष्वजस्व मां सखीजनञ्च । शकुन्तला ॥ (२) इदो ज्ञेव पिघसहीम्रो बि णिाम्रतिस्सति कण्वः ॥ वत्से मे अपि परप्रर्देये तत्र युक्तमन्नयोस्तत्र गतुं वया स गौतमी गमिष्यति । शकुन्तला ॥ [पितुरङ्गमाविष्य] (३) कधं दाणि ताद्स्स अङ्गादो प रिब्भट्रा मलम्रपव्वद्वमुलिदा विग्र चन्दणाला दसतर जीविदंधारइस्सं कएवः ॥ वत्से किं वं कातराप्ति अभिज्ञन्नवतो भर्तुः साध्ये स्थिता गृहिणीयदे विभवगुरुभिः कृत्येरस्य प्रतिक्षणामाकुला । तन्नयमचिरात् प्राचावाक प्रसृत्य च पावन्न मम विररुतां न वं वत्से शुचं गएायिष्यसि ॥ ८७ (१)' इति किं खलु वधूनां उपदेशः जाते श्वं खलु च्ये क रोषि मा विस्मरिष्यसि । (२)' इत एव प्रियसख्यौ अपि निवर्तिष्येते (३)” कथमिदानीं तातस्य चङ्गात् परिभ्रष्टा मल्लयपर्वतोन्भूलिता इव चन्दनलता देशान्तरे जीवितं धरिष्ये Datact,Google