पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ शकुन्तला । चतुर्थी ऽङ्क जो तर विवञ्जायन्ती अञ्त.ा उकूश्रो कदो । पक्ख दाव

मुरुउव्वृष्ठमुणालो तर ििटं देर चकूाम्रो (१) सचे लेतव नलिनीपत्तान्तरित्रं पिग्रसरुश्रारं शापेक्खन्ती वाउन्नं चकूवाई म्रालबदि काण्वः । वत्स शाङ्गरव इति वया मद्वचनात् स राज्ञा शकुन्तलां । पुरस्कृत्याभिधातव्यः अस्मान् साधु विचित्य संयमधनानुचेः कुलं चात्मन सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या वया भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते । शिष्यः ॥ भगवन् गृहीतोऽयं सन्देश कण्वः ॥ [शकुन्तलां विलोकय] वमिदानीं शासनीया वनौकसोपि शिष्यः ॥ भगवन् न खलु कश्चिदविषयो नाम धीमतां । शुश्रूषस्व गुन् कुरु प्रियसखीवृत्तिं सपत्रीताने यस्वया विवर्जयन्त्या श्रय न उत्कः कृतः । प्रेक्षस्व तावत् पुकेिन्निप त्रान्तरितां व्याकरितोपि नानुव्याहरति प्रियां । मुखादूरुमृणालस्वयि ट् टिं ददाति चक्रवाक ॥ (१)' सत्यमव नलिनीपत्रान्तरितं प्रेियसचरं अनपेक्षमाणा व्याकुलं चक्रवाकी यात्तपति Digitized by