पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | रोक्ष्यशबल: सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥ प्रत्यक्- परोक्षतैकस्य सद्वितीयत्वपूर्णता | विरुध्यते यतस्तस्मा- लक्षणा संप्रवर्तते ॥४६॥ मानांतरविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥४७॥ तत्वमस्यादिवाक्येपु लक्षणा भागलक्षणा । सोहमित्या- दिवाक्यस्थपदयोरिव नापरा ॥ ४८ ॥ अहंब्रह्मेति वा- क्यार्थबोधो यावदृढीभवेत् । शमादिसहितस्तावद्भ्यसे- च्छ्रवणादिकम् ॥ ४९ ॥ श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् । निरन्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५० ॥ विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनि- गडः सद्य एव विमुच्यते ॥ ५१ ॥ प्रारब्धकर्मवेगेन जी- वन्मुक्तो यदा भवेन् । किंचित्कालमनारब्धकर्मबंध संक्षये ॥ ५२ ॥ निरस्तातिशयानंद वैष्णवं परमं पदम् । पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३ ॥ इति श्रीम- परमहंस परिव्राजकाचार्य श्रीमच्छंकराचार्यविरचिता वा. क्यवृत्तिः समाप्ता || १६७. परापूजा। श्रीगणेशाय नमः ॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चा सनम् | स्वच्छस्य पाद्यमर्थ्य च शुद्धस्याचमनं कुतः ॥ १॥ निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च । निरालंबस्यो- पवीतं पुष्पं निर्वासनस्य च ॥ २ ॥ निर्लेपस्य कुतो