पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे रित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् । भूमिभरप्र- शमार्थमथ प्रथितप्रकटीकृतचिद्धनमूर्ति त्वां भजतो रघु- नंदन देहि दयाघन मे स्वपदांबुजदास्यम् ॥१॥ पद्मदला- यतलोचन हे रघुवंशविभूषण देव दयालो निर्मलनीरद- नीलतनोऽखिललोकहदंबुजभासक भानो । कोमलगात्र पवित्रपदाजरजःकणपावितगौतमकांत त्वां भजतो० ॥२॥ पूर्ण परात्पर पालय मामतिदीनमनाथमनंत सुखाब्धे प्रा. वृडदभ्रतडित्सुमनोहरपीतवरांबर राम नमस्ते । कामवि- भंजन कांततरानन कांचनभूषण रत्नकिरीटं त्वां भजतो० ॥ ३ ॥ दिव्यशरच्छशिकांतिहरोज्वलमौक्तिकमाल वि- शालसुमौले कोटिरविप्रभ चारुचरित्र पवित्रविचित्रधनु:- शरपाणे । चंडमहाभुजदंड विखंडितराक्षसराज महागज- दंडं त्वां भजतो० ॥ ४ ॥ दोषविहिंस्रभुजंगसहस्रसुरो- पमहानलकीलकलापे जन्मजरामरणोर्मिमनोमदमन्म- थनऋविचक्रभवाब्धौ | दुःखनिधौ च चिरं पतितं कृपयाऽद्य समुद्धर राम ततो मां त्वां भजतो० ॥ ५ ॥ संसृतिभोरमदोत्कटकुंजरतृभुदनीरदपिंडिततुंडं दंडक- रोन्मथितं च रजस्तम उन्मदमोहपदोज्झितवार्तम् | दीन- मनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढं त्वां भजतो० ॥ ६ ॥ जन्मशतार्जितपापसमन्वितहत्कमले पतिते पशुकल्पे हे रघुवीर महारणधीर दयां कुरु मय्यति- ०