पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि । ११६. हनुमस्तोत्रम् | श्रीगणेशाय नमः ॥ ॐ अस्य श्रीहनुमानूवडवानलस्तो- त्रमंत्रस्य । श्रीरामचंद्र ऋषिः । श्रीवडवानलहनुमान् दे- वता । मम समस्तरोगप्रशमनार्थं आयुरारोग्यैश्वर्याभिवृ अर्थ समस्तपापक्षयार्थं सीतारामचंद्रप्रीत्यर्थ हनुमान्वड- वालनस्तोत्रजपमहं करिष्ये । ॐहां ह्रीं ॐनमो भगवते श्रीमहाहनुमते प्रकटपराक्रम सकलदिङ्मंडलयशोविता- नधवलीकृतजगत्रितय वज्रदेह रुद्रावतार लंकापुरीदहन उमाअमलमंत्र उदधिबंधन दशशिरःकृतांतक सीताश्वसन वायुपुत्र अंजनीगर्भसंभूत श्रीरामलक्ष्मणानंदकर कपि- सैन्यप्राकार सुग्रीवसाह्य रणपर्वतोत्पाटन कुमारब्रह्मचा- रिन् गभीरनाद सर्वपापग्रहवारण सर्वज्वरोच्चाटन डाकि- नीविध्वंसन ॐ ह्रां ह्रीं ॐ नमो भगवते महावीरवीराय सर्वदुःख निवारणाय मंडलोच्चाटन २६७ ग्रहमंडलसर्वभूतमंडलसर्वपिशाच- भूतज्वरएकाहि कज्वरब्य/हि कज्वरत्र्याहिक- 3 ज्वरचातुर्थिकज्वरसंतापज्वरविषमज्वरतापज्वरमाहेश्वरवै- ष्णवज्वरान् छिंधि छिंधि यक्षब्रह्मराक्षसभूतप्रेतपिशा- चानू उच्चाटय उच्चाटय ॐ ह्रां श्रीं ॐ नमो भगवते श्रीम- हाहनुमते ॐ ह्रां ह्रीं हूं हूँ ह्रौं हः आं हां हां हां हां औं सौ एहि एहि हि ॐ हं हं हं हं ॐ नमो भगवते श्रीमहाहनुमते श्रवणचक्षुर्भूतानां शाकिनीडाकि-