पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | - सितं गृहाणेदं जलं तीर्थसमाहृतम् | भुक्तिमध्ये च पा- नार्थं देवदेवेश ते नमः ॥ ३८ ॥ भोजनांते करो य क्षकदमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवा- सितम् ॥ ३९ ॥ दाडिमं खजुरं द्राक्षां रंभादीनि फलानि वै| गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४० ॥ अ- ष्टांग देव तांबूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१ ॥ दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् | रत्नाद्यैः संयुतां ढुंढे गृहाण सकल- प्रिय ॥ ४२ ॥ राजोपचारकाद्यानि गृहाण गणनायक | दानानि तु विचित्राणि मया दत्तानि विज्ञप ॥ ४३ ॥ तत आभरणं तेऽहमर्पयामि विधानतः । उपचारैर्विविधैश्च तेन तुष्टो भव प्रभो ॥ ४४ ॥ ततो दूर्वांकुरानू ढुंढे एक- विंशतिसंख्यकान् । गृहाण न्यूनसिद्ध्यर्थं भक्तवात्सल्य- कारणात् ॥ ४५ ॥ नानादीपसमायुक्तं नीराजनं गजानन | गृहाण भावसंयुक्तं सर्वाज्ञानविनाशन ॥ ४६॥ गणानां- व्वेति मंत्रस्य जपं साहस्रकं परम् । गृहाण गणनाथ त्वं स वसिद्धिप्रदो भव ॥ ४७ ॥ आर्तिक्यं च सुकर्पूरं नानादीप- मयं प्रभो । गृहाण ज्योतिषां नाथ तथा नीराजयाम्य- हम् ॥ ४८ ॥ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वोगेषु निरंजनम् ॥ ४९ ॥ चतुर्वेदभ- वैमैत्रैर्गाणपत्यैर्गजानन | मंत्रितानि गृहाण त्वं पुष्पप-