पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे त्राणि विघ्नप ॥ ५० ॥ पंचप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणा- धिप । स्तौमि त्वां तेन संतुष्टो भव भक्तिप्रदायक ॥५१॥ एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन । प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२ ॥ साष्टांगां प्रणतिं नाथ एकविंशतिसंमिताम् । हेरंब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३ ॥ न्यूनातिरिक्तभावार्थं किंचिहूर्वीकु रान्प्रभो | समर्पयामि तेन त्वं सांगां पूजां कुरुष्व ताम् ॥ ५४ ॥ त्वया दत्तं स्वहस्तेन निर्माल्यं चिंतयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥५५ ॥ अप राधानसंख्यातान्क्षमस्व गणनायक । भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥ ५६ ॥ त्वं माता त्वं पिता मे वै सुहृत्संबंधिकादयः । त्वमेव कुलदेवश्च सर्व त्वं मे न सं शयः ॥ ५७ ॥ जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मान सैः कृतम् । सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ ५८ ॥ बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके धारणाटिकल ॥ ५९ ॥ पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् । सर्वोतर्गतजं पापं नश्यति गणना- तिगम् ॥ ६० ॥ गणेशोच्छिष्टगंधं वै द्वादशांगेषु चर्च- येत् । गणेशतुल्यरूपः स दर्शनात्सर्वपापहा ॥६१॥ यदि गणेशपूजादौ गंधभस्मादिकं चरेत् । अथवोच्छिष्टगंधं तु नो चेत्तत्र विधिं चरेत् ॥ ६२ ॥ द्वादशांगेषु विघ्नेशं