पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २५७ अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्रं चरणादिवर्जितः संपूर्ण आनंदमयो- ऽतिमायिकः ॥२॥ यत्पादपंकजपरागपवित्रगात्रा भागी- रथी भवविरिंचिमुखान्पुनाति । साक्षात्स एव मम हग्वि- षयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीय देहिनम् । धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजि- ध्ये ॥ ४ ॥ यत्पादपंकजरजः श्रुतिभिर्विमृग्यं यन्नाभिपं- कजभवः कमलासनश्च | यन्नामसाररसिको भगवान्पुरा- रिस्तं रामचंद्रमनिशं हृदि भावयामि ॥५॥ यस्यावतारच- रितानि विरंचिलोके गायंति नारदमुखा भवपद्मजाद्याः । आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥६॥ सोऽयं परात्मा पुरुषः पुराण एषः स्वयं- ज्योतिरनंत आद्यः । मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७ ॥ अयं हि विश्वोद्भवसंयमाना- मेकः स्वमायागुणबिंबितो यः । विरिंचिविष्ण्वीश्वरनामभे- दान् धत्ते स्वतंत्रः परिपूर्ण आत्मा ॥८॥ नमोऽस्तु ते राम तवांघ्रिपंकजं श्रिया धृतं वक्षसि लालितं प्रियात् । आक्रां- तमेकेन जगत्रयं पुरा ध्येयं मुनींद्रैरभिमानवर्जितैः ॥ ९॥ जगतामादिभूतस्त्वं जगत्वं जगदाश्रय | सर्वभूतेष्वसं- बद्ध एको भाति भवान्परः ॥१०॥ ॐकारवाच्यस्त्वं राम 4