पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे भृतामिह धैर्य शौर्यमाशुरखिलं तव सत्त्वम् ॥ ६ ॥ त्वं विरिंचिशिव विष्णु विभेदात्कालकर्मश शिसूर्यविभागात् । वादिनां पृथगिवेश विभासि ब्रह्म निश्चितमनन्यदि कम् ॥ ७ ॥ मत्स्यादिरूपेण यथा त्वमेकः श्रुतौ पुराणेषु च लोकसिद्धः । तथैव सर्व सदसद्विभागस्त्वमेव नान्यद्भवतो विभाति ॥ ८ ॥ यद्यत्समुत्पन्नमनंतसृष्टावुत्पत्स्यते यच्च भवच यच्च । न दृश्यते स्थावरजंगमादौ त्वया विनाऽतः परतः परस्त्वम् ॥९॥ तत्त्वं न जानंति परात्मनस्ते जनाः समस्तास्तव माययातः । त्वद्भक्तसेवामलमानसानां वि भाति तत्वं परमेकमैशम् ॥ १०॥ ब्रह्मादयस्ते न विदुः स्व- रूपं चिदात्मतत्वं बहिरर्थभावाः । ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥ ११ ॥ अहं भवन्ना- मगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या । मुमूर्ष- माणस्य विमुक्तयेऽहं दिशामि मंत्रं तव राम नाम ॥ १२ ॥ इमं स्तवं नित्यमनन्यभक्त्या शृण्वंति गायंति लिखति ये वै । ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यांतु भव- प्रसादात् ॥ १३ ॥ इति श्रीमहादेवकृतरामस्तोत्रं संपूर्णम् ॥ १११. अहल्याकृतरामस्तोत्रम् | ● श्रीगणेशाय नमः ॥ अहल्योवाच | अहो कृतार्थाऽस्मि जगन्निवास ते पादानसंलग्नरजःकणादहम् । स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैः सदा ॥ १ ॥