पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे | ८३. अन्नपूर्णास्तोत्रम् | श्रीगणेशाय नमः ॥ नित्यानंदकरी वराभयकरी सौंदर्य- रत्नाकरी निर्धूताखिलधोरपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी ॥ १ ॥ नानारत्नविचि- त्रभूषणकरी हेमांबराडंबरी मुक्ताहारविलंबमानविलस- द्वक्षोजकुंभांतरी । काश्मीरागुरुवासिता रुचिकरी काशी- पुराधीश्वरी भिक्षां देहि ० ॥ २ ॥ योगानंदकरी रिपुक्ष- यकरी धर्मार्थनिष्ठाकरी चंद्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी । सर्वैश्वर्यं समस्तवांछितकरी काशीपुरा- धीश्वरी भिक्षां देहि० ॥ ३ ॥ कैलासाचलकंदरालयकरी गौरी उमा शंकरी कौमारी निगमार्थगोचरकरी ओंकार- बीजाक्षरी । मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि० ॥ ४ ॥ दृश्यादृश्यप्रभूतवाहनकरी ब्रह्मांड- भांडोदरी लीलानाटकसूत्रभेदनकरी विज्ञानदीपांकुरी | श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी भिक्षां दे- हि० ॥५॥ उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी वे- णीनीलसमानकुंतलहरी नित्यावदानेश्वरी | सर्वानंदकरी दशाशुभकरी काशीपुराधीश्वरी भिक्षां देहि ० ॥ ६ ॥ आदिक्षांतिसमस्तवर्णनकरी शंभोख्रिभावाकरी काश्मीरा त्रिजलेश्वरी त्रिलहरी नित्यांकुरा शर्वरी । कामाकांक्ष-