पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | ० • करी जनोदयकरी काशीपुराधीश्वरी भिक्षां देहि ० ॥ ७ ॥ देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुंदरी वामं स्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी | भक्ताभीष्टकरी दशाशुभकरी काशीपुराधीश्वरी भिक्षां देहि ० ॥ ८ ॥ चंद्रार्कानलकोटिकोटिसदृशा चंद्रांशुबिंबाधरी चंद्रार्काग्नि- समानकुंतलघरी चंद्रार्कवर्णेश्वरी । मालापुस्तकपाशसां- कुशधरी काशीपुराधीश्वरी भिक्षां देहि० ॥ ९ ॥ क्षत्र- त्राणकरी महाऽभयकरी माता कृपासागरी साक्षान्मो- क्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी | दक्षाकंदकरी निरामयकरी काशीपुराधीश्वरी मिक्षां देहि० ॥ १० ॥ अन्नपूर्ण सदापूर्ण शंकरप्राणवल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११ ॥ माता च पार्वती देवी पिता देवो महेश्वरः । बांधवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥ १२ ॥ इति श्रीमच्छंकराचार्यविरचितम- नपूर्णाष्टकस्तोत्रं संपूर्णम् ॥ • ८४. राधाकवचम् | IND श्रीगणेशाय नमः ॥ पार्वत्युवाच । कैलासवासिन् भग- वन् भक्तानुग्रहकारक | राधिकाकवचं पुण्यं कथयस्त्र मम प्रभो ॥ १ ॥ यद्यस्ति करुणा नाथ त्राहि मां दुःखतो भयात् । त्वमेव शरणं नाथ शूलपाणे पिनाकधृक् ॥२॥ शिव उवाच । शृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् ।