पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अष्टादशस्मृतयः

  • लघुविष्णुस्मृतिः *

(अथ तृतीयोऽध्यायः ।) गृहस्थो ब्रह्मचारी वा वनवासं यदाऽऽचरेत् । चीरवल्कलधारी स्यादकृष्टान्नाशनो मुनिः ॥१॥ गत्वा च विजनं स्थानं पञ्च यज्ञान हापयेत् । अग्निहोत्रं च जुहुयादन्ननीवारकादिभिः ॥२॥ श्रावणेनाग्निमादाय ब्रह्मचारी बने स्थितः । पञ्चयज्ञविधानेन यज्ञं कुर्यादतन्द्रितः ॥३॥ । संचितं तु यदारण्यं भुक्त्यर्थ विधिवद्वने । त्यजेदाश्वयुजे मासि वन्यमन्यत्समाहरेत् ॥४॥ आकाशशायी वर्षासु हेमन्ते च जलेशयः ग्रीष्ये पश्चाग्निमध्यस्थो भवेन्नित्यं वने वसन् ॥५॥ कृच्छू चान्द्रायणं चैव तुलापुरुषमेव च । अतिकृच्छ् प्रकुर्वीत त्यक्त्वा कामाञ्शुचिस्ततः ॥६॥ त्रिसंध्यं स्नानमातिष्ठेत्सहिष्णुभूतिजान्गुणान् । पूजयेदतिथींश्चैव ब्रह्मचारी वनं गतः ॥७॥ प्रतिग्रहं न गृह्णीयात्परेषां किंचिदात्मवान् । दाता चैव भवेनित्यं श्रद्दधानः प्रियंवदः ॥८॥ रात्रौ स्थण्डिलशायी स्यात्प्रपदैस्तु दिनं क्षिपेत् । वीरासनेन तिष्ठेद्वा क्लेशमात्मन्यचिन्तयन् ।। केशरोमनरवश्मश्रु न च्छिन्द्यान्नापि कर्तयेत् । त्यजशरीरसौहार्द वनवासरतः शुचिः ॥१०॥ चतुष्प्रकारं मिद्यन्ते मुनयः संशितव्रताः । अनुष्ठानविशेषेण श्रेयांस्तेषां परः परः ॥११॥ वार्षिक वन्यमाहारमाहृत्य विधिपूर्वकम् । वनस्थधर्ममातिष्ठन्नयेत्कालं जितेन्द्रियः ॥१२॥ भूरिसंवार्षिकश्वायं वनस्थः सर्वक कृत् । आदेहपतनं तिष्ठेकाक्षन्मोक्षं दृढव्रतः ॥१३॥ पएमासांस्तु ततश्चान्यः पञ्चयज्ञक्रियापरः । काले चतुर्थे भुञ्जानो देहं त्यजति धर्मतः ॥१४॥ त्रिशदिनार्थमाहृत्य वन्यान्नानि मुनिव्रतः । निर्वर्त्य सर्वकार्याणि स्याच्च पष्ठान्नभोजनः ॥१५॥ दिनार्थमन्नमादाय पञ्चयज्ञक्रियारतः । सद्यः प्रक्षालको नाम चतुर्थः परिकीर्तितः ॥१६॥ एवमेते हि वै मान्या मुनयः संशितव्रताः ॥ १७ ॥ इति वैष्णवे धर्मशास्त्रे तृतीयोऽध्यायः ।। ३ ।। %3D (अथ चतुर्थोऽध्यायः ।) पथोत्तमानि स्थानानि प्राप्नुवन्ति दृढवताः । व्रह्मचारी गृहस्थो वा वानप्रस्थो मुनिस्तथा। विरक्तः सर्वकामेषु पारिवाज्यं समाचरेत् ॥१॥ आत्मन्यग्नीन्समारोप्य दवा वाऽभयदक्षिणाम् । चतुर्थ- माश्रमं गच्छेद्बामणः प्रव्रजन्गृहात् ।।२।। आचार्येण समादिष्ट लिङ्ग यत्नात्समाश्रयेत । शौचमा- अयसंबद्ध यतिधर्माश्च शिक्षयेत् ॥३॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमफल्गुता । दया च सर्वभूतेषु नित्यमेतद्यतिश्चरेत् ।।४। नामान्ते वृतमूले च नित्यकालनिकेतनः । पर्यटेकोटबद्ध मि वर्षास्वेकत्र संविशेत ॥५॥ वृद्धानामातुराणां च भीरूणां सङ्गवर्जिनाम् । ग्रामे वाऽपि पुरेवाऽपि वासो नैकत्र दुष्यति ॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri