पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

^ तयः

न रषि समत बीते र = प्रिधिना सम्पक्छृखा दमो = तः ¦ - कि ए (वषममाशङ्कःगु रुगेहाष्पाणत, ° =`

4 ५ । $ले महति सभूषां सर प ५ "8 र , 7 सविशेत्‌ । ओदुमररयशो नाम बचारी गर कृ 1 १ तिरी गच्- = र पोता । जात तरे तथा इषादरन्यापेयं गृहे वसन ॥ य पुत्र जातेऽचप गच्छन्तप्रहुष्येत्सदा गृही | चतुर्थ मचा च श न ै सच्‌ ॥२८। इति ॐ स तः ॥२९॥

शतत द्वे धसशास्् भथसोऽध्यायः॥ १॥ ` < ५

सकय अकयः ॥ रं न्ड वन्द ४.१५ ० * ङग षि सनि ५१ > श्क ग्द ॐ -इतै~ ०, की. |


( अथ द्वितीयोऽषयवि ) र ५ भरव | $ धः ५५ ~ त्‌ ॥ | त: प्र वद्यामि गृष्िणां धरं < पमम्‌ । श्राजापत्यपदस्यानं सम पककरतयं निबोधत ॥१॥

पवर कल्ये सथत्याय कतशोचः समितः । स्ञाला सभ्यायुपासीव सवंकालपतन्दितः ॥1२॥ अ्ञानाधदि बरा मोहद्राप्रौ व्रि छतम्‌ । प्रतः ज्ञानेन तय शोषयन दविजोचमाः.॥२॥

-िश्याशाभिहोतं तु इत्वाऽग्नि विधिवत्तपः । शचौ देशे षमासीनः साध्याय शक्तिगोऽम्यसेत्‌ ॥४॥

(38 पश्यायं लानं कृत्वा तु मन्यव्‌ । देवादृशीनिदंबैव त पेतिल्रारिा ॥५॥ .. ह. त्वथ संप्राप्ते शिष्टं जीत षाग्यल; । धक्तोपविषटो विश्रानो ब्रह्न क्िद्धिव। रेत्‌ ॥६॥

त ॥ 1

इतिहासं अधुज्ञोत प्रिकालसमये गृही ॥ ७॥

ले धतम्राप्ते गृहे वा यदि वा बहिः । आसीनः पचिमां स्यां गायत्री शक्तितो जपेव्‌ ॥८॥ °ता चाथाग्नोव्रं तु कृतवा चाग्निपरिक्रियाम्‌ । वकि च विधिवद यज्ञी विधिपू॑कम । &॥ त्विषा यदि वा रात्रापरतिथिस्त्वात्रजेधदि । तृणभूषाखिाग्मिस्तु पूजयेत यथाविधि ॥१०॥ कथाभिः परीतिम दत्य पिद्यादीनि पिचारयेव । संमिवेश्याथ भिर त॒ सविशेत्तदयज्ञया ।११॥ पदि योगी तु संभाभतो भिक्ताथीं सपागतः । योगिनं पूजयेननित्यमन्यथा किल्विषी भवेत ॥१२॥ ` | एरेवा यदिवा ग्रमे योगी सनिहितो भवेत । रता नित्य भवन्त्येवं सवे चैव निषापिनः॥ १२॥

। व्सात्सपूजयेन्नित्यं योगिनं गृहमागतम्‌ । तसिमश्धुक्ता पूजा या साऽतयायोपकन्पते ॥१४।॥ श्म पिनां ठ यत्मोक्तं सव्गसरधन. यु्तमम्‌ 1 ब्राह्म सहं सोत्थाय तत्सवं सम्यग चरेत्‌ ॥१५॥ ` एकार भिन्ते गृहिणो धर्मयाधकाः ` । इत्तिमेदेन सततं ज्यायास्ेषां प्रः प्रः ॥१६॥ अमान्यको वा स्यलम्भीषान्यक एत वा । दिको बा०१ अवाचः पतालङोऽथ बा ॥१७॥ तं स्मात्र च यक्किचिहिधानं धर्भ॑ताधनम्‌ | गृहे तद्रसता कायंमन्यथां दोषमागभवेत ॥ ९८। । शर ्स्थसत शन्तः शक्लामरः शिः । रपत प्र सवां संगरो न संशयः ।१९॥

इति तमप्‌ पषा, वथः ्‌ः॥.8॥ 68906 .. ५