पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, . ॐ तत्सदृशे नमः। ` लघुिष्णस्णतिः । ---###+--- ` ~ तत्र प्रथभोऽध्यायः। |

| पप्र नयः सवे कलापग्रामवापिनः ॥१॥

श ९ म | तेन चैश्वयमोहेन धर्मो न प्रतिम गिनः ॥२॥ त्रेतायुगेऽथ संश्राप्ते कतव्यश्चास्य सग्रहः । यथा सुषराप्यतेऽस्मा भिश्तस्वतो वृक्तुम्टमि ॥२॥ बरणाभमाणां यो धर्मो षिशेषशवैव यत्कृतः । मेदस्तथैव चेषां यस्तं नो बरहि द्विजोत्तम ॥४॥ ऋषीणां समवेतानां त्वमेव परमो मतः धम॑स्येह समस्तस्य नान्यो वक्ताऽस्ति सुव्रतं ॥५।। शला म चरिष्यामो यथावसरिभाषितप्र । तस्माद्शृहि द्विजमष्ठ॒धमक्रामा इमे हिजाः ॥&॥ इत्युक्तो युनिभिस्तेस्त विष्णुः प्रोवाच तास्तदा। अनघाः भरुयता धर्पो वदथमाणो मया क्रमात्‌ ॥७॥ बाह्मणः सत्रियो वैश्यः शद्रथेब तथाऽपरः । एतेषां धमंपार यद्वदयमाण निबोषत ॥८। ऋतौ छतो ह॒ संयोगादूबराह्मणो जापते स्वयम्‌ । तस्मादबा्मणपस्कार गर्मादौ त॒ प्रयोजयेत्‌ ।&॥ सीमन्तो्यनं कम न सीसस्कौर इष्यते । गम॑स्येव तु संस्कारो ग॑म गभे प्रयोजयेत्‌ ॥१०॥ जाक तथा $र्यालतरे जते यथोदितम्‌ । बहि्निष्कमंं चैव तस्य यान्थिशोः शुभ्‌ ॥११॥ पृहे मासे च रसप्ाप्ते अनञप्राशनमाचरेत्‌ । ततीयेऽब्दे च संप्राप्ते केशकमं च कारयेत्‌ ॥१२॥ गमाम तथा क्म॑बाह्मणस्योपनायनम्‌ । दिजत्वे तथ संप्राप्ते साशित्यपधिकारमाक्‌ ॥१३॥ -गमदिकादशे सेके र्यात्व्रियवैश्ययोः । कारयेदृष्टिजक्माणि बाणेन यथाक्रमम्‌ ।१४॥ शद्रथतर्थो बण॑स्तु ` षवसुस्कारवजितः । उक्तस्तस्य तु संस्फारो द्िजेष्वात्मनिवेदनभ्‌ ।११॥ यो यस्य विहितो दण्डो मेखलाजिनधारणंभ्‌ । त्रं वक्ञ' च गृहशौयादुबह्मचपेण॒यन्तितं; ॥१६॥ बह्म अत चोत्थाय चोपस्पृश्य. पयस्तथा । त्रिरायम्य तत॑ः प्राणां सितषठन्मौनी समादिः ॥१७॥ अब्देबतेः पतिरस्तु छृत्वाऽऽत्मपरिमाजंन१्‌ । सावित्रीं च जप॑स्तिष्टेदाद्योदयनात्ुरा ॥१८॥ ` अरग्निकाय ततः इयामातरेव व्रतं चरेत्‌ । शुवे तु रतः इुर्यात्पादयोरभिवादनम्‌ ॥१६॥ समि्शांशोदङम्भमोहृत्य शुवे व्री । राज्ञलि; सम्यगासीन उपस्थाय ततः सदा ॥२०

चं. यं ब्न्यमधीयीतं वस्य तसय तं चरेत्‌ । साबिश्युपक्रपास्सर्वभरवेदग्रदणोत्तरम्‌ ॥२१॥ द्विजातिषु चरेद्ध चं भिचाङले समागते । निवेय गुरवेऽश्नीयात्पंमतो गुरणा व्रंती ॥२२॥ सायं संष्याधपा्ीनो. गायश्षटशतं जपेत्‌

वैदस्तीकरणे इष्टो गुषीनो गुरोर्हितः 1 निष्ठ तत्रैव यो ग्ठेनेष्ठिकः स उदाहतः ॥२४॥ ` | | ८

((.0- 481048111/820॥ ॥/2111 0601101. 10411260 0 €6810011

। द्विकालभोजेनाथं चं तथेव ॒पूरनरादरेद्‌ ॥२३॥ |