पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • यमस्मृतिः। *

८५ Anwin उद्रक्यां सूतिका वाऽपि संस्पृशेदन्त्यजो यदि । चिरात्रेण विशुद्धिः स्यादिति शानातपोऽब्रवीत् ॥११॥ रजस्वला तु संस्पृष्टा श्वमातङ्गादिवायसैः । निराहारा शुचिस्तिष्ठत्कालस्नानेन शुध्यति ॥१२॥ रजस्वले यदा नार्यावन्योन्यं स्पृशते क्वचित् । शुध्यतः पञ्चगव्येन ब्रह्मकूर्चेन चोपरि ॥१३॥ उच्छिष्टेन च संस्पृष्टा कदाचित्स्त्री रजस्वला । कृच्छुण शुद्धिमाप्नोति शूद्रा दानोपवासतः ॥१४ । अनुच्छिष्टेन संस्पृष्ट स्नानं येन विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥१५॥ ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ॥१६॥ उमावप्यशुची स्यानां दंपती शयनं गतौ । शयनादुत्थिता नारो शुचिः स्यादशुचिः पुमान् ॥१७॥ भर्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती । दण्ड्या द्वादशक नारी वर्ष त्याज्या धनं विना ॥१८॥ त्यजन्तोऽपतितान्बन्धून्दण्ड्या उत्तमसाहसम् । पिता हि पतितः कार्म न तु माना कंदाचन ॥१६॥ आत्मानं घातयेद्यस्तु रज्ज्वादिमिरुपक्रमैः । मृतोऽमेध्येनं लेप्तव्यो जीवतो द्विशतं दमः ॥२०॥ दण्डयास्तत्पुत्रमित्राणि प्रत्येकं पणिक दमम् । प्रायश्चित्रं ततः कुयु यथाशास्त्रप्रचोदितम् ॥२१॥ जलाधु इन्धनभ्रष्टाः प्रवज्यानाशकच्युताः । विषप्रपतनप्राय शस्त्रघात हताश्च ये ॥२२॥ नवैते प्रत्यवसिताः सर्वलोकवहिष्कृताः। चान्द्रायणेन शुध्यन्ति . तप्तकृच्छुद्धयेन वा ॥२३॥ उभयावसितः पापः श्यामाच्छबलकाच्च्युतः । चान्द्रायणाभ्यां शुध्येत दबा धेनु तथा वृषम् ॥२४॥ धशृगालप्लवङ्गाद्य मर्मानुषैश्च रतिं विना । दष्टः स्नात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ॥ २५॥ अज्ञानाद्बामणो भुक्त्वों चण्डालानं कदाचन । गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥२६॥ गोबामणग्रहं दग्धा मृतचोद्वन्धनादिना । पाशांश्चिचा तथा तस्य कृच्छमेकं चरेद्विजः । २७॥ चण्डालपुकरानां च भुक्त्वा गत्वा च योषितम् । कृच्छाब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् । २८।। कापालिकान्नमोकृणां तन्नारीगामिना तथा । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥२६॥ अगम्यागमने विप्रो. मद्यगोमांसभक्षणे । तप्तकच्छुपरिक्षिप्तो मौवींहोमेन शुध्यति ॥३०॥ महापातककारश्चत्वारोऽप्यविशेषतः । अग्नि प्रविश्य शुष्यन्ति स्थित्वा वी महति ऋतौ ॥३१॥ रहस्यकरणेऽप्येवं मासमभ्यस्य पूरुषः । अघमर्षणमुक्तं वा शुध्येदन्तर्जले स्थितः ॥३२॥ रजकेश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥३३॥ मुक्त्वा चैषां स्त्रियो गत्वा पीत्वापः प्रतिग्रह्य च । कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥३४॥ मातरं गुरुपत्नी च स्वसहित स्नुषाम् । गत्ताः प्रविशेदग्नि नान्या शुद्धिर्विधीयते ॥३शा राज्ञौ प्रबजितां धात्री तथा वर्णोत्तमामपि । कृच्छूद्वये प्रकुर्वीत संगोत्राममिगम्य च ॥३६॥ अन्यासु पिगोत्रासु मागोत्रगतास्वपि । परदारेषु सर्वेषु कृच्छ' सतिपनं चरेत् ॥३७॥ वेश्याभिगमने पापं व्यपोहस्ति द्विजातयः । पीत्वा सकृत्सुतप्तं च पञ्चरात्रं कुशोदकम् ॥३८॥ गुरुतल्पवत केचित्केचिद्ब्रह्माणो व्रतम् । गोध्नस्य केचिदिच्छन्ति केचिञ्चैवावकीणिनः ॥३६॥ दण्डादूर्ध्वप्रहारेण यस्तु गां विनिपातयेत् । द्विगुणं गोवतं तस्य प्रायश्चित्तं विनिर्दिशेत् ।'४०।। CC.O- Jangamwadi Math Collection. Digitized by eGangotri