पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अष्टादशस्मृतयः

  • यमस्मृतिः *

घनं फलति दानेन जीवितं जीवरक्षणात् । रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते १७१॥ फलमूलाशनात्पूज्यं स्वर्गः सत्येन लम्यते । प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते ॥२॥ गवान्यः शक्र दीक्षायाः स्वगंगामीवणाशनः। स्त्रियस्त्रिषवणग्नायी वायुं पीतवा क्रतुं लभेत ४७३॥ नित्पस्नायी भवेदकः संध्ये द्वे च जपन्द्विजः । नवं साधयते राज्यं नाकपृष्ठमनाशके ॥४॥ अग्निप्रवेशे नियतं ब्रह्मलोके महीयते । रसानां प्रनिसंहारे पशून्पुत्रांश्च विन्दति ॥७॥ नाके चिरं स वसते उपवासी च पो भवेत् । सततं चैकशायी यः स लभेदीप्सितां गतिम् ॥७॥ वीरासनं वीरशय्यां वीरस्थानमुपाश्रितः । अक्षय्यास्तम्य लोकाः स्युः सर्वकामगमास्तथा । उपवासं च दीनां च अभिषेकं च वासव । कृत्वा द्वादश वर्षाणि बोरस्थानाद्विशिष्यते ॥७॥ अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते । पारनं चरते धर्म स्वर्गलोके महीयते ॥ बृहस्पतिमतं पुण्यं ये पठन्ति द्विजातयः । चत्वारि तेषां वर्धन्ते आयुर्विद्या यशो बलम् ॥३०॥ इति श्रीबृहस्पतिप्रणीतं धर्मशास्त्रं संपूर्णम् ॥ समाप्त यं बृहस्पतिस्मृतिः। -::-:- ॐ तत्सद्ब्रह्मणे नमः। यमस्मृतिः। श्रुतिस्मृत्युदितं धर्म वर्णानामनुपूर्वशः । प्राब्रवीदृषिमिः पृष्टो मुनीनामग्रणीर्यम: ॥१॥ यो सञ्जानोऽशुचिर्वाऽपि चण्डालं पतितं स्पृशेत् । क्रोधादज्ञानतो वाऽपि तस्य वक्ष्यामि निष्कृतिम् ।। षड्राचं वा त्रिरात्रं वा यथासंख्यं समाचरेत् । स्नात्वा त्रिषवणं विप्रः पञ्चगव्येन शुध्यति ॥३॥ भुञ्जानस्य तु विप्रस्य कदाचित्रवते गुदम् । उच्छिष्टत्वेऽशुचित्वे च तस्य शौचं विनिर्दिशेत ॥४॥ पूर्व कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यतिः ॥५॥ निगिरन्पदि मेहेत भुक्त्वा वा मेहने कृते । अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाऽऽहुती ॥६॥ यदा मोजनकाले स्यादशुचिह्मिणः क्वचित् । भूमौ निधाय तद्दास स्नात्वा शुद्धिमवाप्नुयात् ॥७॥ मचयित्वा तु तद्ग्रासमुपवासेन शुध्यति । अशित्वा चैव तत्सर्व विरात्रेणेव शुध्यति ॥८॥ भरनतश्चेदिरेका स्यादस्वस्थस्त्रिशतं जपेत् । स्वस्थस्त्रीणि सहस्राणि गायच्याः शोधनं परम् ॥६॥ चण्डालैः अपचैः स्पृष्टो विएमूत्रे तु कृते द्विजः । त्रिरात्रं तु प्रकुर्वीत भुक्त्वोच्छिष्टः षडाचरेत् ॥१०॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri