पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • यमस्मृतिः *

[अष्टादशस्मृतयः ८६ अङ्गुष्ठमात्रस्थूलस्तु बाडुमात्रप्रमाणकः । सार्द्रश्च सपलाशश्च गोदण्डः परिकीर्तितः ॥४१॥ गवां निपातने चैव गोऽपि संपतेद्यदि । एकैकशश्चरेत्कृच्छ् यथापूर्व तथा पुनः ॥४२ पादमुत्पन्नमात्रे तु द्वौ पादौ गात्रसंभवे । पादोनं कृच्छ्रमाचष्टे हत्वा गर्भमचेतनम् ॥४३॥ अङ्गा त्यङ्गसंपूर्णे गर्ने रेतःसमन्विते । एकैकशश्चरेत्कृच्छ्रमेषो गोघ्नस्य निष्कृतिः rem बन्धने रोधने चैव पाषाणे वा गवा रुजा । संपद्यते चेन्मरणं निमित्ती नैव लिप्यते ॥४॥ मूर्छितः पतितोवाऽपि दण्डेनाभिहनस्तथा । उत्थाय षट्पदं गच्छेत्सप्त पञ्च दशापि वा ।४६॥ ग्रास वा यदि ग्रहणीयात्तोयं वाऽपि पिवेद्यदि । पूर्वव्याधिप्रनष्टानां प्रायश्चित्रं न विद्यते ॥gom काष्ठलोष्टारमभिर्गावः शस्त्रैर्वा निहता यदि । प्रायश्चित्तं कथं तत्र शास्त्रे शास्त्रे निगद्यते ॥ काष्ठे सांतपनं कुर्यात्प्राजापत्यं तु लोष्टके । तप्तकच्छतु पाषाणे शस्त्रे चाप्यतिकृच्छकम् ॥४६॥ औषध स्नेहमाहारं ददगोवाह्मणेषु तु । दीयमाने विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥५॥ लमैषज्यपाने च भेषजानां च भक्षणे । निःशन्यकरणे चैव प्रायश्चित्त न विद्यते ॥१॥ वत्सानां कण्ठबन्धेन क्रियया भेषजेन तु । सायं संगोपनार्थ च न दोषो रोधबन्धयोः ॥५२॥ पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् । त्रिपादे तु शिखावज मूले सर्व समाचरेत् ॥५३॥ सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गलद्वयम् । एवमेव हि नारीणां मुण्डमुण्डापनं स्मृतम् ॥५४॥ न स्त्रिया वपनं कार्य न च वीरासनं तथा। न च गोष्ठे निवासं च न गच्छन्तीमनुव्रजेत् ॥५॥ राजा वा राजपुत्रो वा वामणो वा बहुश्रुतः । अकृत्वा वपनं तेषां प्रायश्चित्त विनिर्दिशेत् ॥५६॥ केशानां रक्षणार्थ च द्विगुणं व्रतमादिशेत् । द्विगुणे तु व्रते चीणे द्विगुणैव तु दक्षिणा ॥५॥ द्विगुणं चेन दत्तं च केशांश्च परिरक्षयेत् । पापं न चीयते हन्तुर्दाता च नरकं व्रजेत् ॥५॥ अश्रौतस्मातविहितं प्रायश्चित्त वदन्ति ये । तान्धर्मविघ्नकर्तुश्च राजा दण्डेन पीडयेत् ॥५६॥ 1 न चेतान्पीडयेद्राजा कथंचित्काममोहितः ‘तत्पापं शतधा भूत्वा तमेव परिसर्पति ॥६॥ प्रायश्चिचे ततश्योणे कुर्याद्वाह्मणभोजनम् । विंशति गा पूषं चैव दद्याचेषां च दक्षिणाम् ॥६१ कृमिमित्र'णसंभवैर्मक्षिकाभिश्च पातितैः। कृच्छाध संप्रकुर्वीत शक्त्या दद्याच दक्षिणाम् ॥६२|| प्रायश्चित्त च कृत्वा नै भोजयित्वा द्विजोत्तमान् । सुवर्णमाषकं दद्याचतः शुद्धिर्विधीयते ॥६३॥ चण्डालश्वपः स्पृष्टे निशि स्नानं विधीयते । न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुष्यति ॥६॥ अथ वसेबदा राबावज्ञानादविचक्षणः । तदा तस्य तु तत्पापं शतधा परिवर्तते ॥६५॥ उद्गच्छन्ति हि नक्षत्राएपरिष्टोच्च ये ग्रहाः । संस्पृष्टे रश्मिभिस्तेषामुदके स्नानमाचरेत् ॥६६॥ कुढ्यान्तर्जलवन्मीकमूषिकोत्करवर्त्मसु । श्मशाने शौचशेषे च न ग्राह्या सप्त मृत्तिकाः ॥६७॥ इष्टापूर्त तु कर्तव्यं ब्राह्मणेन प्रयत्नतः । इष्टेन लमते स्वर्ग पूर्ते मोक्षं समश्नुते ॥६॥ वित्तापेचं भवेदिष्ट' तडागं पूर्तमुच्यते । भारामश्च विशेषेण देवद्रोण्यस्तथैव च ॥६६॥ वापीकूपतडागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥७॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri