पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतयः ८० . Y .

  • बृहद्यमस्मृतिः *

तेभ्यो दत्तमनन्तं हि इत्याह भगवान्यमः । कुकर्मस्यान्तु ये विप्रा लोलुपा वेदवर्जिताः ॥५५॥ संध्याहीना व्रतभ्रष्टाः पिशुना विषयात्मकाः । तेभ्यो दत्तनिष्फलं स्यान्नात्र कार्या विचारणा ।। प्रतिग्रहे संकुचिता यदान्यातैयविधृता । भूमिदर्शनात्पापमोचकाकृतत्रेताद्वोपरे कलौं नौवीरोषित राजप्रतिग्रहात्सर्व ब्रह्मवर्चसमेव च । नश्यतीति न संदेह इत्याह भगवान्यमः ॥५८! राज्ञा प्रतिग्रहस्त्याज्यो लोकत्रयजिगीषुभिः । राज्ञः प्रतिग्रहाच्चैव ब्रामण्यं हि विलुप्यते ॥६॥ गावो दूरसंचारेण हिरण्यं लोभलिप्सया । स्त्री विनश्यति गर्वेण ब्राह्मणो राजसेवया ॥६॥ सेवकाश्चापि विप्राणां राज्ञां सुकृतनामभिः । कुम्भीपाकेषु पच्यन्ते यावदाभूतसंभवम् ॥६१॥ असेव्यासेविनो विप्रा अयाज्यानां च याजकाः । अपाङ्क्तास्ते च विज्ञेयाः सर्वधर्मवहिष्कृताः ॥६२॥ इति श्रीयाम्ये धर्मशास्त्रे चतुर्थोऽध्यायः ॥४॥ (अथ पञ्चमोऽध्यायः ।) -::-::- अतः परं प्रवक्ष्यामि शणुध्वं मुनिपुंगवाः । सर्वेषामन्त्यजातीनां वर्णादीनां यथाक्रमम् ॥१॥ . स्त्रीसंपर्कादिकं सर्व जातमन्त्यज संज्ञकम् । गेनिसंकरजं सर्व वर्णतश्चापि सर्वशः ॥२॥ विप्रक्षत्रियविटशूद्रा वर्णिजात्येष्वनुक्रमात् । एते ब्राह्मणकुत्साः स्युस्तस्माद्ब्राह्मण मुत्तमम् ॥३!! वेदाचाररतो विप्रो वेदवेदाङ्गपारगः । तैरप्यनुष्ठितो तैरप्यनुष्ठितो धर्मः उक्तश्चैव विशेषतः ॥४॥ कार्ये चैव विशेषेण त्रिभिर्वरतन्द्रितः । बलाबासीकृता ये च म्लेच्छचाण्डालदस्युमिः ॥५॥ अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् । प्रायश्चित्तं च दोतव्यं तारतम्येन वा द्विजैः :.६।। श्राद्धकाले यदा जाता पत्नी यस्य रजस्वला । प्रसूता वा न कार्ये च दैविक पैतृकं तथा ॥७॥ बामणा मन्त्रिताश्चैव चणिता वा प्रयत्नतः। उद्दिश्य पितृपाकं च कार्य पैतृकमेव नत् ।'८|| आशौचं न भवत्येव नात्र कार्या विचारणा । प्रस्थाने वा पिता तस्य पञ्चत्वं च गतो भवेत् । ६।। श्राद्धादिकं तु पुत्रेण अज्ञातेन कृतं यदा । कन्याप्रदानसमये श्रुतं च पितरं मृतम् ।।१०।। कन्यादानं च तत्कार्य वचनोद्भवते क्षमः । पितुः पात्रादिकं कर्म पश्चात्सर्व यथाविधि ॥११॥ अज्ञानाच्च कृतं सर्व दैविक पैतृकं च यत् । जातके सूतके वाऽपि तत्सर्व सफलं भवेत् ॥१२॥ व्यासेनोक्तस्मृतौ स्वकीये अज्ञानात्पितरि मृते यदा ज्ञातुसदैवकार्य पितृकमेव वा ॥१३॥ अनेके यस्य ये पुत्राः संसृष्टां हि भवन्ति च । ज्येष्ठेन हि कृतं सफलं पैतृकं भवेत् ॥१४॥ भ्रातरश्च पृथक्कुर्युनविभक्ताः कदाचन । अपुत्रस्य च पुत्राः स्युः कर्तारः सांपरायणाः ॥१६॥ वैदिकं च तथा सर्व भवत्येव न संशयः । पृथपिण्डं पृथक्श्राद्धं नैश्वदेवादिकं च यत् ॥१५॥ CC.0- Jangamwadi Math Collection. Digitized by eGangotri