पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • वृहद्यमस्मृतिः। *

७६ । प्राजापत्यैस्त्रिमिः कृच्छ कृच्छ्ने द्वादशाब्दिकम् । एकभक्तं तथा नक्तमुपवासमथापि वा ।।२।। एतदिनचतुष्केण पादकृच्छ्रश्च जायते । त्रिपादकृच्छ्रो विज्ञेयः पापक्षयकरः स्मृतः ॥२६॥ धर्मशास्त्रानुसारेण प्रायश्चित्त मनीषिभिः । दातव्यं पापमुक्त्यर्थ प्राणिनां पापकारिणाम ॥२७॥ अनुतापायदा पुंसां भवेद्वै पापिनः किल । प्रायश्चित्तं तदा देयमित्याह भगवान्यमः ॥२८॥ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्रं ददाति यः । प्रायश्चित्ती भवेत्पूनस्तत्पापं पर्षदं व्रजेत् ॥२६॥ तस्माच्छास्त्रानुसारेण प्रायश्चित्त विधीयते । अष्टशान्यां मृता ये च ये च स्त्रीसुनके मृताः ॥३०॥

ष्ट्राभिर्मविता ये च ये च आत्महनो जनाः । अष्टशाच्या मृतो विप्रः प्रायश्चित्तं तु बन्धुभिः ॥३१॥

कार्य तु आब्दिकं चैव तथा स्त्रीणां च दापयेत् । शुद्ध्यर्थ नान्यथा भाव्यमित्याह भगवान्यमः ॥ दुमृत्युमरणं प्राप्ता येऽप्यधोगतिमागताः। तेषां शुद्धयर्थमेवात्र द्विव्यब्दं हि विशिष्यते ॥३३॥ वामणक्षत्रियविशां शूद्राणां चान्त्यजातिनाम् । तारतम्येन दातव्यमिति प्राह स्वयं यमः ॥३४॥ पतितानां च विप्राणां तथा स्त्रीणां विगर्हितम् । कथं शुद्धिर्भवेत्तासां तेषां चैव विशेषतः ॥३॥ व्यभिचारादृतौ शुद्धिः स्त्रीणां चैव न संशयः । गर्भे जाते परित्यागो नान्यथा मम भापितम् ॥३६॥ दुष्टस्त्रीदर्शनेनैव पितरो यान्त्यधोगतिम् । घृतं योन्या क्षिपेद्घोरं परपुंसगता हि या ॥३७॥ हवनं च प्रयत्नेन गायत्र्यो चायुतत्रयम् । बाह्मणान्भोजयेत्पश्चाच्छतमष्टोत्तरेण हि ॥३८॥ विधवा चैव या नारी पुंसोपगतसेविनी । त्याज्या सा बन्धुभिश्चैव नान्यथा यमभाषितम् ॥३६॥ पतितस्य च विप्रस्य अनुतापरतस्य च । पापाच्चैव निवृत्तस्य प्रायश्चित्ती भवेत्तदा ॥४०॥ तारतम्येन दातव्यं प्रायश्चित्त यथाविधि । सकामो हि यदा विप्रः पापाचार परो भवेत् ॥४१॥ दृष्ट्वा निवृत्तपापौघः प्रायश्चित्ती तदाऽईति । तथा क्षत्रियवैश्यौ वा शूद्रो वाऽपि यथाक्रमात् ।।४।। विधवागमने पापं सकृच्चैव तु यद्भवेत् । असकुच्च यदा ज्ञात्वा प्रायश्चित्रं प्रवर्तते ॥४३॥ असकृद्गमनाच्चैव चरेच्चान्द्रायणद्वयम् । सकृद्गमने यत्पापं प्राजापत्यद्वयेन हि ॥४४॥ पुनभूविकृता येन कृता विप्रेण चैव हि । विना शाखाप्रभेदेन पुनभूमण्यते हि सा ॥४५॥ सवर्णश्च सवर्णायामभिषिक्तो यदा भवेत् । वाह्मणः कामलुब्धोऽपि श्राद्धे यज्ञे च गर्हितः ॥४६॥ चत्रियो ब्राह्मणीसक्तः क्षत्रियां विश एव वा । वैश्याया गमने शूद्रः पतिताया भवान्यथा ॥४७॥ प्रातिलोम्ये महत्पापं प्रवदन्ति मनीषिणः । प्रायश्चित्त चाऽऽनुलोम्ये न भवत्येव चान्यथा ॥४॥ मानसं वाचिकं चैव कायिकं पातक स्मृतम् । तस्मात्पापाद्विशुद्ध्यर्थ प्रायश्चित्त दिने दिने ॥४६॥ प्रातः संध्यां सनक्षत्रामुपास्यामेव यत्नतः । मध्याह्नच तथा रौद्रीं सायं चैव तु वैष्णवीम ॥५०॥ त्रिविधं पापशुद्ध्यर्थ संध्योपासनमेव च । संध्याहीनो हि यो विप्रः स्नानहीनस्तथैव च ॥५१॥ स्नानहीनो मलाशी स्यात्संध्याहीनो हि भ्रूणहा । नैशं पापं हि यां ज्योत्वा उपासनपरो हि सः॥ ब्रह्मलोकं व्रजत्येव नान्यथा यमभाषितम् । विद्यातपोभ्यां संयुक्तः शान्तः शुचिरलम्पटः ॥५३॥ अलुब्धाहादनिष्पापा भूदेवा नात्र संशयः । पात्रीभूताश्च विज्ञेया विप्रास्ते नात्र संशयः ॥५४॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri