पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न र (

तमयोर्वाऽपि पवित्रे सवदा जलम्‌ ॥७०

{ससपृषंरघ्रौ न्रदशंन'त्‌ । दुध्ययारुभयोबाऽपि पवित्रं सबद [ ॥७०॥ सेवाकरसस्पृष्टे र ्‌ ह. इति श्रं याम्ये धर्मशासते वृीयोऽध्यायः (1

कक ककि = बि आ ॥ "न षः

किनकी क कोष र 9 ज सकि 0

(अथ चतु्ऽ्यांयः । ) †

2 | ते शखथातिते । यष्टवा ठु धोतिते येष मतिणडान्ेव साधयेत्‌ ॥१॥ खातं नापी तथा क्षपा , व हि । प्रायं भवेत्तत्र स्जिया चा पुरुषस्य वा ॥२॥ गोवधे जेव यत्पाप ब क राशा वालङकडेवाऽपि शस्त्रवतिन सेव हि ॥३॥ ्‌ खाते च पतिता या 0 मोऽपि वा । बला बत्तरो वाऽपि ापश्ि्ो मेः ७ यष्ट्या तु पतिता या" © तादि्यति। पपी ्रल्यापेस्प"पं दवा धेच तथा इषम्‌ ॥१॥ नारी बाऽपि कुमारो वा प्राय वं । नरकेषु च पच्यन्ते यावद्‌भूतससरम्‌ ॥६॥ ्न्धकपापिनो ये स्थुः इ०। ९. था । प्रमादाच्च हता येन कपिला बा तथतरा ॥७॥ तस्माच्च पापिना प्रां प्राय यथा बसव च तथा प्रायधित्तं समं स्मृतम्‌ ॥८॥ थां वहधे पापं कपिलाया वधे तथा। ब १ नता ्रायनिततेन शुष्यति ॥६॥ षन बन्धने अव तनपा त त । भोवरत पतिता गावः श्वनय्ठत्तरेऽपि व! ॥१०॥ ष्या बा निहता. ब। गो; शट व । त शरियो प्राथितपयक्यन्‌ ॥११॥ ष ध व ० मृता चैव यदा सा गौः प्रायधिंत्ति भवेच्च सः॥१२॥ बने च पतिता या गौ आ्म्दिकं चैव शूद्रस्य वैश्यस्य दविगुणं भवेत्‌॥१३॥ धः ४ स व चतुगंणम्‌ । गोष्टे निवसनं कायं गोध्नोऽहमिति वाचयेत्‌ ॥१४॥ तो कातेन शविभवेत्‌ । गवां मध्ये वसेद्रा दिवा गा & हयलुतरञेत्‌ ॥१५॥ न स्तीणं वपनं या च गोत्रजनं स्पृतम्‌ । न च गोष्ठे वसेद्रा न कथादिकं भ्रतिम्‌ ५९ क स्न्विान्््य च्छेदयेदद्गुलदयम्‌ । एष एव ठ्‌ नारीण शिरोधुर्डापन = ॥ 1 दते भृते चैव विधिं प्रब्रूहि नो यम । जातके वतंमानेऽपि मृतकं च यदा भरत्‌ ॥ व ~ स्यो विधिः स विनिर्दिष्टः कथयस्व यथातथम्‌ । एवशक्तो हि भगवान्यमः प्राह यथातथप्‌ ॥ रं ¦ बात्के नैव सृतं कयं याति न संशयः । पूषवतमनिर्दिष्टं मया च घतकं भवेत्‌ । 2 । तके न लिप्येत इति पराई खं यमः। द्तकेन न लिप्येत बतं संता व्रनेत्‌ ॥ ४ ॥ आदं दानं ठपो यज्ञो देवताराषनं तथा । बृह च सुराप्चखशस्तेयौ गुरुद्रदः ॥ ` || दघ्मौ पञ्चमो हयस्तस्समो नात्र संशयः । एतेषु दशाब्द च प्रयितं विधीयते ॥२३॥ ||



। दथा पाततिना चैव षडब्दं चैव संसम्‌। उपपातकं चेव विपशवा्दं विधीयते ॥२१॥ ||

न +


((.0- 481048111/820॥ 1811 0601010. [10411260 0 €681001॥1