पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  • अङ्गिरःस्मृतिः *

[अष्टादशस्मृति उपनीतं. यदा त्वन्नं भाजने समुपस्थितम् । अपीतरसमुत्सृष्टं न दद्यान्नैव होमयेत् ॥७॥ अन्ने भोजनसंपन्ने मक्षिकाकेशदृषिते ! अनन्तरं स्पृशेदापस्तच्चान्नं भस्मना स्पृशेन ॥८॥ मूत्रं कृत्वा व्रजन्यस्तु स्मृतिभ्रंशाल्जलं पिवेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥८६॥ अरण्ये निर्जले देशे चौरव्याघ्रादिसंकुले । कृत्वा मूत्रं पुरीषं च द्रव्यहस्तो न दुष्यति ॥१०॥ भूमौ निक्षिप्य तद्र्व्यं शौचं कृत्वा यथाविधि । गृहणीयाच्चैव तद्रव्यमुपस्पृश्य यथाविधि ॥११॥ मन्त्रोच्चारं द्विजः कृत्वा न कुर्याच्छौचमात्मनः। मोहाद्भुक्ते त्रिरात्रं तु जलं पीत्वा विशुध्यति ॥१२॥ यदा भोजनकाले तु अशुचिर्भवति द्विजः । भूमौ निक्षिप्य तद्ग्रासं स्नात्वा विप्रो विशुध्यति ॥१३॥ भक्षयित्वा तु तद्ग्रासमहोरात्रेण शुध्यति । अशित्वा सर्वमेवोन्नं निरात्रेण विशुध्यति ।१४॥ यस्तु भुञ्जीत पङ्क्ति स्थः कुत्सितान्नं विशेषतः । अहोरोबोषितो भूत्वा पञ्चगव्येन शुध्यति ॥६॥ एकपक्त्युपविष्टानां दुष्कृत सर्वसाधुनाम् । सर्वे तत्समतां यान्ति पक्तिर्यावन्न भुञ्जति ॥१६॥ अग्निना भस्मना चैव स्तम्भेन उदकेन च । द्वारेणाप्यथ मार्गेण पङ्क्तिभिद्यत षडविधा ॥६॥ एकपङ्क्तिस्थितो भुङक्ते न स्पृशेच्च परस्परम् । भस्मना कृतमर्यादा एकपङक्तिर्न दुष्यति ॥९८|| कृत्वा पापं हि शोचन्वै बामणो वेदपारगः । स्मृत्यर्थं विन्दति योऽपि तस्मात्पापात्प्रमुच्यते । ६६॥ नैव कुर्या पुनरिति निवृत्त्यात्मा भवेद्यदि । वहिर्वेदागमाभ्यासः सर्व पापं विशुध्यति ॥१०॥ यथा जातवलो वह्निर्दहत्याानपि द्रुमान् एवं दहति वेदज्ञः कर्मजं दोषमात्मनः ॥१०१॥ न देव बलमाश्रित्य पापकर्मरतिभवेत् । अज्ञानोद्वा प्रमादाद्वा दहते कर्म नेतरत् ॥१०२|| उदक एवोदकस्थश्च स्थले स्थलगतः शुचिः पादौ स्थाप्योभयत्रैव आचान्तो भयतः शुचिः॥१०॥ उत्तीर्याऽऽचम्य उदकमवतीय उपस्पृशेत् । एवं स श्रेयसा युक्तो वरुणेनाभिमन्त्रितः ॥१०४॥ अग्न्यागारे गवां गोष्ठे देवबामणसंनिधौ । भोजने जपकाले च पादुकानां विसर्जनम् ॥१०॥ पादुकासनमारूढः स्वगृहात्परगृहं व्रजेत् । छेदयेत्तस्य पादौ तु धार्मिकः पृथिवीपतिः ॥१०६॥ अग्निहोत्री तपस्वी च श्रोत्रियो वेदपारगः । एते सगदुका यान्ति शेषान्दण्डेन ताडयेत् ॥१०॥ जन्मप्रभृतिसंस्कारे श्मशानान्ते तयैव च । गणान्ने गणकान्ने वा चौरस्य वृषलीपतेः ॥१०८। पाचकान्ने नवश्राद्धे संग्रहे चन्द्रसूर्ययोः । स्त्रोणां प्रथमगर्भेषु भुक्त्वा चान्द्रायणं चरेत् ॥१०६।। अन्यदत्ता तु या कन्या पुनरन्यत्र दीयते । तस्याश्चैव न भोक्तव्यं पुनभूः कीर्तिता बुधैः ।।११०॥ पूर्व तु स्रवते गर्भो यस्याश्चैवाथ संस्कृतः । द्वितीयो गर्भसंस्कारः पुनरेता तु सोच्यते ॥१११॥ या चाऽऽदौ दशभिर्वर्जीवत्तिष्ठति गर्मिणी । धारितं तु न रेतो वै रेतोधा सा तथोच्यते ॥११२॥ भर्तुः शयनमुल्लङ्घ्य या चान्येषु प्रवर्तते । तस्या अन्नं न भोक्तव्यं विज्ञेया कामचारिणी॥११३॥ पुनः पुनरेता च रेतोधा कामचारिणी । तासां प्रथमगर्ने च भुक्त्वा चान्द्रायणं चरेत् ॥११४॥ अनपत्या तु या नारी नाश्नीयादेव तद्गहे । भुञ्जीत मोहात्मा पूयसं नरकं व्रजेत् ॥११॥ स्त्रीधनानि च ये मोहादुपजीवन्ति बान्धवाः । नारीयानानि वस्त्राणि ते पापा यान्त्यधोगतिम् ॥११६॥ 1 CC.O- Jangamwadi Math Collection. Digitized by eGangotri

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८&oldid=337505" इत्यस्माद् प्रतिप्राप्तम्