पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशर्मृतयः | ॑ षं नम शीरं वि प स~ ० | ॐ

गोमूत्रं गोमयं चीरं दधि सर्पि, | लभर ये ८ ुशोदशम Bharath Nagaraj Rao (सम्भाषणम्).

चारडलिमूति का येचयेच संक्री ५ । एकरत्रोपासि च्छ्‌ "चा प~ ~~

च।णडालिषासु नारीषु हिजो र । तेषां दसा च न वन्' ॥१३॥ 5: । छत्वाऽ्मर्षरं पच ¶ घनाचरेत्‌ ॥१४।



ब्व ठः

(अथ दितीयोऽष्यायः 1)

प एजीषिनीम्‌ | गत्व क ॐ कापालिङान्रोक्तृणां तनयागाभिनां तया । ना न वा चत बरतद्वयप्र ॥२॥

गोपत्रियं तथा वैश्यं श्र | चाप्यलुलोमजग्‌ । ज्ञाता वरशेरेय ततरेचानरायणं व्रतम्‌ ॥४॥

आयिततपकरस्य कर्तां यदि वि | दे पद्यते | पूतस्त रद नद्रायशो पावद्कः [ग्थि भ्रा $ र एह ऽपि इष ह पथितं न सेवते । अप्रशस्तं न ते स्पृश्यास्ते ५ विहि ॥७॥ -प्सपड्क्तवा विवाहिकाः । पूयन्ते तु बते बयो से त ४ ॥८॥

॥६॥

इति याम्वे धमंशघ्े दितीयोऽष्यायः॥२्‌॥

4 भः आवो अक जय का अकं ह

(भथ दृतीयोऽष्यायः |)

। उनेकादशवर् | ` भस्य पञ्चवषत्परस्य च । प्रायथिततं चरेद्भाता पिति वाऽन्योऽपि बान्धव; ॥१॥

अतो

हीतवा नापराधो न पति । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विदयते | (1

न्द बालो वाऽप्युनषोडशः । भायवित्ताधमहन्ति स्वियो व्याधित एव च ॥३॥

हगार च भगिनीं मातर च । धभ पितृणसारं च तप्छृच्छ्‌ समाचरेव ॥४॥ `

राधो ्यां वा उपाध्यायस्य योषितः । एता गता धियो भोहालरमासं इच्छुमाचरेत्‌ ॥१॥

त भक्त्यभोज्यं च दौ मो यावकेन तु । द मासो पञ्चगव्येन पमासं इ्छमाचरेत्‌ ॥६॥ युरपत्नां चः स्वसारं दुहितां तथा । गत्वा त॒ परविशेदरं नान्या शुदवर्िषीयते ॥७॥

क यते दा दय चाणडालयमतज्पः। संशु यदा कायि कं मेद्‌ =)

पर्य खण ठ दिवाऽहतं च यज्जलम्‌ । तेन साला च पीतो च गामालम्य तिशष्यति ॥8॥

((.0- 421048111/80॥ ॥॥81 0661101). 10411260 0 ©6870नी।