पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतयः

७४ बृहद्यमस्मृतिः * अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादौ मातमध्यस्थं ततो मातामहान्तिकम् ।।१६१॥ अन्वष्टक्ये पितभ्यश्च ततस्त्रीभ्यश्च दैवतम् । ताम्यस्त्वदैवतं वृद्धौ तेभ्यश्चापि सदैवतः ।।१६२॥ मातरः प्रथम पूज्याः पितरश्च ततः परम् । मातामहश्च तदन वृद्धिश्राद्धे त्वयं क्रमः ॥१९॥ पार्वणानि मयोक्तानि विपरीतानि तानि ते । अथर्वणास्तर्पयन्ति तद्वेदोक्तमतं यथा ॥१६॥ अतिथि श्राद्धरक्षार्थमते विष्णुस्वरूपिणम् । निवेशये विष्णुसमं ब्राह्मणं वेदपारगम् ॥१६॥ कन्यवाहादयो येऽमी विद्यन्ते ये च पूर्वजाः । सर्वेषामेव वर्णानां श्राद्धे तृप्यन्ति देवताः ॥१६॥ साचाद्विष्णुधर्मराजः श्राद्धदेवश्च कथ्यते । विश्वे देवाः पितृतिथिः सर्व विष्णुरिति स्मृतम् ॥१६॥ पूर्वजास्तुष्टिमायान्ति दाता भोक्ता न संशयः ॥१६॥ इति प्रजापतिस्मृतिः समाप्ता। ॐ तत्सद्ब्रह्मणे नमः। सहयमस्मृतिः। C ध -::-::- (तत्र प्रथमोऽध्यायः।) अथातो पमधर्मस्य प्रायश्चित्तं व्याख्यास्यामः । चतुर्णामपि वर्णानां प्रायश्चित्तं प्रकल्पयेत् ॥१॥ ब्राह्मणस्तु शुना दष्टो जम्बूकेन वृकेण वा । उदिते ग्रहनक्षत्रे दृष्टवा सद्यः शुचिर्भवेत् ॥२॥ जलाग्निबन्धनम्रष्टाः प्रव्रज्यानाशकच्युताः । विषप्रपनगात्राश्च शस्त्रापातहताश्च ये ॥३॥ नचैते प्रत्यवसिताः सर्वधर्मवहिप्कृताः । चान्द्रायणेन शुष्यन्ति तप्तकृच्छ्वयेन च ॥४॥ उभयावसितः पापा ये शामशवलाच्युताः । इन्दुद्वयेन शुध्यन्ति दत्त्वा घेर्नु तथा वृषम् ॥५॥ गोब्राह्मणहतं दग्धं मृतमुद्भन्धनेन तु । पाशं छित्त्वा ततस्तस्य तप्तकच्छद्वयं चरेत् ॥६॥ कृमिमिब्रह्मसंयुक्तं मक्षिकैश्योपघातितम । कृच्छ्राधं संप्रकुर्वीत शक्त्या दद्यात्तु दक्षिणाम् ।।७।। चाण्डालभाण्डसंस्पृष्टं पीत्वा भूमिगत जलम् । गोमूत्रयावकाहारः षडात्रेण विशुध्यति ॥८॥ चाण्डालषटमाण्डस्थं यस्तोयं पिवति द्विजः । तत्क्षणात्विपते यस्तु प्राजापत्येन शुध्यति ॥६॥ पदि न क्षिपते तोयं शरीरे यस्यजीर्यति । प्राजापत्यं न दातव्यं कृच्छू सातपनादिकम् ॥१०॥ चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्रियः । तदर्घ तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥११॥ चाण्डालानं भवयित्वा तद्वत्सलिलमेव च । मासं कच्छूचरेद्विप्रश्चान्द्रोयणमथापि वा ॥१२॥ पिट दौ मात प्रस्त बात CC.O- Jangamwadi Math Collection. Digitized by eGangotri