पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सब्रह्मणे नमः। दे लस्मृतिः। - . सिन्धुतीरे सुखासीनं देवलं मुनिसत्तमम् । समेत्य मुनयः सर्वे इदं वचनमब्रुवन् ॥१॥ भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवानुपूर्वशः ॥२॥ कथं स्नानं कथं शौचं प्रायश्चित्तं कथं भवेत् । किमाचारा भवेयुस्ते तदाचक्ष्व सविस्तरम् ॥३॥ देवल उवाच- त्रिशकुं वर्जयेद्देशं सर्व द्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन तु कीकटम् ॥४॥ प्रायश्चित्तं प्रवक्ष्यामि विस्तरेण महर्षयः ॥५॥ मृतस्ते तु दासीनां पत्नीनां चानुलोमिनाम् । स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौनिकम् ॥६॥ अपेयं येन संपीतमभक्ष्यं चापि भक्षितम् । म्लेच्छैनौतेन विप्रेण अगम्यागमनं कृतम् ॥७॥ तस्य शुद्धिं प्रवक्ष्यामि यावदेकं तु वत्सरम् । चान्द्रायणं तु विप्रस्य सपराकं प्रकीर्तितम् ॥८॥ पराकमेकं क्षत्रस्य पादकृच्छ्रण संयुतम् । पराकाधं तु वैश्यस्य शूद्रस्य दिनपञ्चकम् ॥६॥ नखलोमविहीनानां प्रायश्चित्तं प्रदापयेत् । चतुर्णामपि वर्णानामन्यथाऽशुद्धिरस्ति हि ॥१०॥ प्रायश्चित्तविहीनं तु यदा तेषां कलेवरम् । कर्तव्यस्तत्र संस्कारो मेखलादण्डवर्जितः ॥११॥ म्लेच्छैनीतेन शूर्वा हारिते दण्डमेखले । संस्कारप्रमुखं तस्य सर्व कार्य यथाविधि ॥१२॥ संस्कारान्ते च विप्राणां दानं धेनुश्च दक्षिणा । दातव्यं शुद्धिमिच्छद्भिरश्वगोभूमिकाञ्चनम् ॥२३॥ तदाऽसौ तु कुटुम्बानां पङ्क्तिं प्राप्नोति नान्यथा । स्वभायां च यथान्यायं गच्छन्नेव विशुध्यति॥१४॥ अथ संवत्सरावं म्लेच्छीतो यदा भवेत् । प्रायश्चिचे तु संचीणे गङ्गास्नानेन शुध्यति ॥१५॥ तु सिन्धुसौवीरसौराष्ट्र तथा प्रत्यन्तवासिनः । कलिङ्गकौङ्कणान्वङ्गान्गत्वा संस्कारमर्हति ॥१६॥ चलाहासीकृता ये च म्लेच्छचाण्डालदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥१७॥ उच्छिष्टमार्जनं चैव तथा तस्यैव भोजनम् । खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् ॥१८॥ तत्स्त्रीणां च तथा सङ्ग तामिश्च सह भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनमा १६॥ चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथ वा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ।।२०। संवत्सरोषितः शूद्रो मोसाधू यावकं पिवेत् । मासमात्रोषितः शूद्रः कुच्छुपादेन शुध्यति ॥२१॥ ऊर्च संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैश्चतुर्भिश्च तद्भावमधिगच्छति ॥२२॥ हासो न विद्यते यस्य प्रायश्चित्त दुरात्मनः । गुह्यकतशिरोभ्रूणां कर्तव्यं केशवापनम् ॥२३॥ म्स चरे शुद्धि दर्शने स्वयं CC.O- Jangamwadi Math Collection. Digitized by eGangotri