पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • दक्षस्मृतिः। *

तु प्रायश्चित्तं समारभ्य प्रायश्चित्तं तु कारयेत् । स्नानं त्रिकालं कुर्वीत धौतवासा जितेन्द्रियः ॥२४॥ कुशहस्तः सत्यवक्ता देवलेन ह्युदाहृतम् । वत्सरं वत्सराध वा मासं मासार्धमेव वा ॥२५॥ बलाम्लेच्छस्तु यो नीतस्तस्य. शुद्धिस्तु कीदृशी । संवत्सरोषिते शूद्रे शुद्धिश्चान्द्रायणेन तु ॥२६॥ परा वत्सरार्धे च पराकाध त्रिमासिके । मासिके पादकृच्छ्रश्च नखरोमविवर्जितः ॥२७॥ पादोन क्षत्रियस्योक्तमधं वैश्यस्य दापयेत् । प्रायश्चित्तं द्विजस्योक्तं पादं शूद्रस्य दापयेत् ॥२८॥ प्रायश्चित्तासाने तु दोग्ध्री गौदक्षिणा मता । तथाऽसौ तु कुटुबान्ते झुपविष्टो न दुष्यति ॥२६॥ अशितिर्यस्य वर्षाणि बालो वाऽप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥३०॥ कनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्माता पिता वाऽन्योऽपि वर्षिता ॥३१॥ स्वयं व्रतं चरेत्सर्वमन्यथा नैव शुध्यति । तिलहोम प्रकुर्वीत जपं कुर्यादतन्द्रितः ॥३२॥ संलापस्पर्शनिश्वाससहयानासनाशनाव । याजनाध्यापनाद्यौनात्यापं संक्रमते नृणाम् ॥३३॥ याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥३४॥ संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनासनयज्ञादि कुर्वाणः सार्वकामिकम् ॥३॥ अतः परं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम् । स्त्रीणां म्लेच्छैश्च नीतानां बलात्संवेशने क्वचित् ॥३६॥ ब्राह्मणी क्षत्रिया वैश्या शूद्रा नीता यदाऽन्त्यजैः । ब्राह्मण्याः कीदृशं न्याय्यं प्रायश्चित्तं विधीयते ॥ बाह्मणी भोजयेन्म्लेच्छममध्यं भचयेद्यदि । पराकेण ततः शुद्धिः पादेनोचरत्नोत्तरान् ॥३८॥ नं कृतं मैथुनं ताभिरभक्ष्यं नैव भक्षितम् । शुद्धिस्तदा त्रिरात्रेण म्लेच्छान्नेनैव भक्षिते ॥३६॥ रजस्वला यदा स्पृष्टा म्लेच्छेनान्येव वा पुनः । त्रिरात्रभुषिता स्नात्वा पञ्चगव्येन शुध्यति ॥४॥ स्पष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी चत्रिया तथा । त्रिरात्रेण विशुद्धिः स्याद्देवलस्य वचो यथा ॥ स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजा तथा । पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥४२॥ बामण्यनशनं कुर्यात्वत्रिया स्नानमाचरेत । सचैनं वैश्यजातीनां नक्तं शूढ़े विनिर्दिशेत् ॥४३॥ म्लेच्छाचं म्लेच्छसंस्पृर्शो म्लेच्छेन सह संस्थितिः । वत्सरं वत्सराचं त्रिरात्रेण विशुष्यति ॥४॥ म्लेच्छेहतानां चौरैर्वा कान्तारेषु प्रवासिनाम् । भुक्त्वा भक्ष्यमभक्ष्यं वा क्षुधार्तेन भयेन वा ॥४५॥ पुनः प्राप्य स्वकंदेशं चातुर्वर्यस्य निष्कृतिः । कृच्छमेकं चरेद्विप्रस्तदर्धचत्रियश्चरेत । पादोनं च चरेद्वैश्यः शूद्रः पादेन शुध्यति ॥४६॥ गृहीता स्त्री बलादेव म्लेच्छगुर्वीकृता यदि । गुर्वी न शुद्धिमाप्नोति त्रिरात्रेणेतरा शुचिः ॥४७॥ योषा गर्भ विधत्ते या म्लेच्छाकामादकामतः । ब्राह्मणी चत्रिया पैश्या शूद्रा वर्णेतरा च या ॥४८|| अभक्ष्यभक्षणं कुर्यात्तस्याः शुद्धिः कथं भवेत् । कच् सांतपनं शुद्धि तैयोनेश्वपाचनम् ॥४६॥ असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते । अशुद्धा सा भवेन्नारी यावच्छल्यं न मुञ्चति ॥५०॥ विनिःसते ततः शल्ये रजसो वाऽपि दर्शने । तदा सा शुध्यते नाविम काञ्चनं यथा ॥१॥ स. गर्भो दीयतेऽध्यम स्वयं ग्राह्यो न कर्हिचित् । स्वजातौ वर्जयेद्यस्मात्संकरः स्यादतोऽन्यथा । । CC.o- Jangamwadi Mathi collection. DigitaSPELINguy२॥ गृहीते यो