पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

N

  • अगिर स्मृतिः। *

[अष्टादशस्मृतिः चण्डालपतितादीनामुच्छिष्टान्नादिभोजने । द्विजः शुध्येत्पराकेन शूद्रः कृच्छे ण शुध्यति ॥२७॥ पतितानां स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । मासोपवासं कुर्वीत चान्द्रायणमथापि वा ॥२८॥ श्वगर्दभखरादीनां नरमांसादिदूषणे । उद्धरेत्सकलं वारि कूपवापीविशोधनम ॥२६॥ यस्तु कूपे पिवेत्तोयं ब्राह्मणः शवदूषिते । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३०॥ क्लिन्नभिन्नशवव्याप्तं वारि विप्रो यदा पिवेत् । शुद्धिश्चान्द्रायणं तस्यः तप्तकृच्छ्रमथापि वा ॥३१॥ अत ऊवं प्रवक्ष्यामि निलि शौचस्प यो विधिः । स्त्रीणां क्रीडार्थ संभोगे शयनीये न दुष्यति।॥३२॥ संध्या स्नानं जपो होमः स्वाध्यायः पितृतर्पणम् । वृथा तस्य महायज्ञा नीलीरक्तस्य धारणात् ॥३३॥ पालनादिक्रयाच्चैव नीलीवृत्युपजीवनात् । पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छै विशुध्यति ॥३४॥ नीलीरक्तं यदा वस्त्रं विप्रो देहेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३॥ नीलीमध्ये यदा गच्छेत्प्रमादोर्ब्राह्मणः क्वचित् । अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ।।३६॥ नील्या चोपहते क्षेत्रे सस्यं यच्च प्ररोहति । अभोज्यं तद्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ॥३७॥ वापयेद्यत्र नीली तु तावत्स्यादशुचिर्मही । प्रमाणं द्वादश समाम त ऊर्ध्व शुचिर्भवेत् ॥३८॥ मृते भर्तरि या नारी नीलीवस्त्रं तु धारयेत् । स्वामी तिष्ठति पाताले नीलीवस्त्रस्य धारणात् ॥३६॥ पत्यौ जीवति या नारी उपोष्य व्रतचारिणी । आयुर्वे हरते भर्तुः सा नारी नरकं व्रजेत् ॥४॥ खानं रजस्वलायास्तु चतुर्थेऽहनि शुध्यति । कुर्याद्रजसि निवृत्ते नानिवृ'चे कदाचन ।'४१॥ रजस्वलायाः प्रेतायाः संस्कारादीनि नाऽऽचरेत् । ऊर्ध्व त्रिरात्रं स्नातायाः शवधर्मेण दाहयेत् ॥४२॥ रोगण यद्रजः स्त्रीणामत्यन्तं संप्रवर्तते । अशुच्यस्ता न तेन स्युस्तासां वैकारिको मदः ॥४३॥ साध्वाचारा न तावत्सा रजो यावत्प्रवर्तते । वृत्त रजसि साध्वी स्याद्गृहकर्मणि चेन्द्रिये ॥४४॥ प्रथमेऽहनि चाण्डाली द्वितीये बह्मवातिनी। तृतीये रजकी चैव चतुर्थेऽहनि शुध्यति ॥४५॥ चाण्डालः श्वपचो वाऽपि यद्यात्रेयीं स्त्रियं स्पृशेत् । अफालकृष्टैर्वर्तेत पञ्चगव्येन शुध्यति ॥४६॥ रजस्वला तु संस्पृष्टा चण्डालान्त्यश्ववायसैः । तावत्तिष्ठेनिगहारा स्नात्वा कालेन शुध्यति ॥४७ रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् । सवर्णा पञ्चगव्यं तु त्रिरात्रमसवर्णके ॥४८॥ उच्छिष्टोच्छिष्टसंस्पृष्टा कदावित्ती रजस्वला। पूर्वाः कृच्छ्र प्रकुर्वीरशूद्रा दानेन शुध्यति ।।४६।। नियमस्था यदा नारी प्रपश्येदन्तरा रजः । उपोष्यैव तु ता रात्रिः शेषं स्नात्वा-चरेद्वतम् ॥५०॥ ओतुरे स्नान उत्पन्ने दशकृत्वस्त्वनातुरः । स्नात्वा स्नात्वा च दशधा ततः शुध्येदनातुरः ।।५१।। ऋतौ तु गर्भशङ्कायां स्नानं मैथुनिनः स्मृतम् । अनृतौ तु मदा. कुर्याच्छौचं मूत्रपुरीषात् ॥५२॥ द्वावेतावशुची स्यातां दंपती शयनं गतौ । शयनादुस्थिता नारी शुचिः स्यादशुचिः पुमान ॥५३॥ रजसा शुध्यते नारी न चेनच्छेद्विवर्णताम् । यथा ग्राममलग्राही नदी वेगेन शुध्यति ॥५४॥ बहूनां संहतानां च यद्यप्येकोऽशुचिर्भवेत् । तस्य मात्रस्य तच्छौचं नेतरेषां कदाचन ॥५५ भस्मना शुध्यते कांस्यं सुरया यन लिप्यते । सुराविएमूत्रसंस्पृष्टं शुध्यते. तापलेखनैः ॥५६॥ . CC.O- Jangamwadi Math Collection. Digitized by eGangotri

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६&oldid=337506" इत्यस्माद् प्रतिप्राप्तम्