पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व ~ | ~ 1 ~~ 1 र ह = | ट र ) ॐ - । त ऋ ~ ` ` ॐ तत्सवुब्रक्मये नमः। * | = * । अङ्धि स्मरतिः ~ | - ००

दथनितामिः सम्यगमितोजा महाय्‌ तिः । मारद्ाजादिभिः गः प्रा्वीदेतदङ्किरा ॥१॥ + ¦ व षु सर्वेषु वणानामडुसवंशः । प्रायधित्तविधि ` कृत्सं वदयमाशं निबोधत ॥२॥ यानाम रोषेण जगध्वाऽनं हि द्विजन्मनाम्‌ । चान्द्रं च्छ्‌" तदधं च नदमदरतिशां स्मृतम्‌ ॥२॥ ॥ ध र्डालङ्क।1ण्डेषु यरवपः पिवते द्विजः । प्रायचिततं कथं ` तेषां वशे वरँ विनिर्दिशेत्‌ ॥४॥ ४ रसात विपः जाप्यं त भूमिपः ।. तदधं त॒ चरेदेश्यः पादं शद्रः समाचरेत्‌ ॥५॥ ४ (न ९.5िडषु यः पिवरेततपितो जलम्‌ ! तत्वा -तत्स्ायं प्राजापत्य समाचरेत्‌ ॥९॥





| 1 ५१; चानुदधत तोयं शरीरे तस्य जीर्यति तरा षिभः खश॒द्धयथं करृच््‌ सातिपनं चरेत्‌ ॥७॥ | (५ अनिरडलमाण्डसंस्पषठं - पिवेच्वेततपितो जलम्‌ । गोमूत्रयावक्राहाररक्िरात्रेण विशुध्यति ॥2॥ > / ५ स नायडोिसयष्ट पिवेतोयमकामतः। स॒ तु सांतपनं इच्च" चरेच्दयर्थतामनं; ।2॥ `

` स योन्वोऽय वा दविजः । शादि सपष्टवां जपेत्लाला गायत्या अपुतदयभ्‌ ॥१०॥ ५ ^ वरिएमूत्रसयुक्ते पीत्वा तोयं द्विजोत्तमः । छच्छ्‌ सातपन कृत्वा त्रिरात्रेण विंशुष्यतिं ॥११॥ ¶ लि कमसथृभाखु सरथ भकषठफराः । दष्ट्वा चषाममेष्यानि र्फष्टवाऽऽचम्ब विंशष्यतिं ॥१२॥ । | हस्येतामध्यानिं मद्यित्वा द्विजोत्तमाः । इयुः सांतपनं इच्छ्‌ पराजापत्यमनिन्धया ॥१३॥ । एतदत्र बतं डयुरेषां मांसस्य मचरो । धकाकयो् मांसानि भुक्त्वा चान्द्रायं चरेत्‌ ॥१४॥ |. शन नं हरते नाहमणो बाह्मणः सह । आदतः शङ्खलिखितौ विगमूत्रो्ारमोजने ॥९१॥

पलिकं चोपरधानं च पुष्परक्ताम्बराणि च प्रपिता रपसपष्टं शोषो पोषो, णवि ॥१६॥ ` .. रजक चक्षार चं नटं धीवरमेव .चं । बुरुड च तथा स्पृष्टा ष्येदाचमनाददिनः ॥१अ॥ ` सतै एभिरच्िषटरेकवं पयः पिवेत्‌ संसरय चैतालच्छिषट उपोष्य त्रिदिनं दिपेत्‌ `॥१८॥ ` - क्ता चेषां सर्पं मिभः सांतपनं चरेत्‌ः। पादोनमर्धपादं च वतव दरयोनयः ॥१९॥ ` ^. (| अथं सायो शपाक्र्य भाणो शपिगच्छति । सचैलो जलमाष्ठत्य धत प्राशं विशुध्यति ॥ श | सं चोदक्याठिभिः स्पष्टो यदा स्यादातुरो नरः । अनातुरः सप्तवारं सपष्टवा खानं समाक्ोत्‌ ॥२९॥ ` ^. आतरा चेव या नारी रजपा मलिनी भवेत्‌ । च तुथेऽनि सेपरप्ते स्पष्ट्वा तामध्यनातर क तुरः ॥२२॥ "स [^ ` -दसेकादशं वासंत्वा लानं र्याद्विवचणः । एवं तस्था. विष्व; स्यात सवन्विगसतः व

५ च्‌ ५ + ¢ | नि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५&oldid=337503" इत्यस्माद् प्रतिप्राप्तम्