पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतिः pron.

  • गोमिलस्मृतिः *

न योषायाः पतिर्दद्यादपुत्राया अपि क्वचित् । न पुत्रस्य पिता जैव नानुजस्य तथाऽग्रजः ॥७॥ एकादशेऽह्नि निर्व| अग्दिर्शायथाविधि । प्रकुर्वीताग्निमान्पुत्रो मातापित्रोः सपिण्डताम् ।।७१॥ सपिण्डीकरणादूर्वा न दद्यात्पतिमासिकम् । एकोद्दिष्टविधानेन दद्यादित्याह गौतमः ।।७२|| कर्षसमन्वितं मुक्त्वा तथाऽऽद्य' श्राद्धषोडशम । प्रत्याब्दिकं तु शेषेषु पिण्डाः स्युः षडिति स्थितिः॥ अपेऽक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य तु निवृत्तिः स्यात्स्वधावाचन एव च rem बुझदण्डादियुक्तानां येषां नास्त्यग्निसत्क्रिया । श्राद्धादिसत्क्रियाभाजो न भवन्तीह ते क्वचित् ॥७॥ मन्त्राम्नायेऽग्न इत्येतत्पश्चकं लाघवार्थिभिः । पठयते तत्प्रयोगे स्यान्मन्त्रेण मन्त्रविंशतिम् ॥६॥ अग्ने स्थाने वायुचन्द्रसूर्या बहुदृह्य च । समस्य पश्चमीसूत्रे चतुश्चतुरिति श्रुतेः ॥७७॥ प्रथमे पञ्चके पापी लक्ष्मीरिति पदं भवेत् । अपि पञ्चसु मन्त्रेषु इति यज्ञविदो विदुः ॥७॥ द्वितीये तु पतिघ्नी स्यादपुत्रेति तृतीयके । चतुर्थे त्वपसिच्येति इदमाहुतिविंशकम् ॥७॥ धृतिहोमे न प्रयुञ्जयायो नामसु तथाऽष्टसु । चतुर्थीमध्न्य इन्येतद्गोनाम न हि हूयते ॥८॥ लेताग्रपल्लवो बुनः शुङ्गेति परिकीय॑ते । पतिव्रता व्रतवती ब्रह्मवन्धुस्तथा श्रुतः ।।८१॥ शिलाटु नीलमित्युक्तं ग्रन्थस्तवक उच्यते । कपुष्पिकाभितः केशान्मूर्ध्नि पश्चात्कपुच्छलम् ।।८२॥ श्वाविच्छलाका शलली तथा वीरतरः शरः । तिलतण्डुलसंपक्वकृशः सोऽभिधीयते ॥३॥ नामधेये मुनिवसुपिशाचा बहुवत्सदा । यक्षांश्च पितरो देवा यष्टव्यास्तिथिदेवताः ॥४॥ आग्नेयायोऽथ साद्य विशाखाद्य तथैव च । आषाढाय धनिष्ठाद्य अश्विन्याय तथैव च ॥८॥ द्वंद्वान्येतानि बहून्वृक्षाणां जुहुयात्सदा । द्वंद्वद्वयं विवच्छेद्यमवशिष्टान्यथैकवत् ॥८६॥ देवतास्वपि हुयन्ते बहुचत्सपि त्रयः। देवाश्च वसवश्चापि द्विवदेवाश्विनौ सदा ।।८७|| बृह्मचारी समादिष्टो गुरुणा व्रतकर्मणि । बाढममिति च वयात्तत्तथैवानुपोलयेत् ।।८८॥ सशिखं वपनं कार्यमास्नानबूझचारिणाम । आशरीरविमोक्षाय ब्रह्मचर्य न चेद्भवेत् ॥६॥ वपनं नास्य कर्तव्यमर्वागौदनिकव्रतात् । व्रतिनो वत्सरं यावत्पएमासानिति गोतमः ॥६०|| न गात्रोत्सादनं कुर्यादनापदि कदाचन । जलक्रीडामलंकारं व्रती दण्ड इवाऽऽसवेत् ॥११॥ देवतानां विपर्यास जुहोतिषु कथं भवेत् । सर्वप्रायश्चित्तं हुत्वा क्रमेण जुहुयात्पुनः18 संस्कारा अतिपद्य रन्स्वकालाच कथंचन । हुत्यैव देव कतव्या ये तूपनयनादधः ॥३॥ अनिष्ट्वा नवयज्ञेन नवान्नं योऽत्ति कामतः । वैश्वानरचरुस्तस्य प्रायश्चि विधीयते ॥६|| चरुः समशनीयो यस्तया गोयज्ञकर्मणि ऋषभोत्सजने व अश्वयज्ञे तथैव च ॥६॥ श्रावण्यां च प्रदोपे यः कृष्यारम्भे तथैव च । कथमेतेषु निर्वापाः कथं चैव जुहोतयः ।।६।। देवतासंख्यया गृह्य निर्वापांस्तु पृथक्पृथक् । तूष्णों द्वेरेवगृह्णीयाद्धोमश्चापि पृथक्पृथक IIRull यावता होमनिवृत्तिभवेद्या यत्र कीर्तिती। शेषं चैव भवेत्किचित्तावन्तं निवपेच्चरुम् ।।87/ चरुसमशनीये तु पितृयज्ञे चरौ यथा । होतव्यं मेक्षणेनान्य उपस्तीर्णाभिधारितः lel CC.O- Jangamwadi Math Collection. Digitized by eGangotri