पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

avec अष्टादशस्मृतिः]

  • गोभिलस्मृतिः। *

मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स सुंमूढो जलवुवुदसंनिभे । ४०॥ गन्त्री वसुमति नाशमुदधिदैवतानि च । केनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति॥४१॥ पञ्चधा संभृतः कायो यदि पश्चत्वमागतः । कर्मभिश्चशरीरोत्यैस्तत्र का परिदेवना ॥४२॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रणः । संयोगा विप्रयोगान्ता मरणान् हि जीवितम् ॥४३॥ श्लेष्म श्रु बान्धवैमुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः॥ एवमुक्त्वा व्रजेयुस्ते गृहोल्लंघुपुरःसराः । स्नानाग्निः स्पर्शनी ज्याशैः शुद्धेयुरितरे कृतैः ॥४॥ एवमेवाऽऽहिताग्नेस्तु पात्रन्यासादिकं भवेत् । कृष्णाजिनादिकश्चात्र विशेषोऽध्वर्युनोदितः ॥४६॥ विदेशमरणेऽस्थीनि आइत्याभ्यज्य सर्पिषा । दाहयेदृर्णयाऽच्छाद्य पात्रन्यासादि पूर्ववत् ॥४७॥.. अस्थ्नामलामे पर्णानि शकलान्युक्तयाऽऽवृता । भर्जयेदस्थिसंख्यानि ततः प्रभृति सूतकम् ॥४८|| महापातकसंयुक्तो दैवात्स्यादग्निमान्यदि । पुत्रादिः पालयेदग्नीन्युक्त आदोषसंक्षयम् ॥४६॥ प्रायश्चित्तं ततः कुर्यात्कुर्वन्वा म्रियते यदि । गृह्यं निर्वापयेच्छौतमश्वस्येत्सपरिच्छदम् ॥५०॥ सादयेदुभयं वाऽप्सु अद्भयोऽग्निरभवद्यतः । पात्राणि दद्याद्विप्राय दहेदप्स्वेव वा क्षिपेत् ॥५१॥ अनयैवाऽऽवृता नारी दग्धव्या या व्यवस्थिता। अग्निप्रदानमन्त्रोऽस्या न युज्य इति स्थितिः ॥५२॥ अग्निनैव दहेद्भायर्या स्वतन्त्रां पतितां न चेत् । तदुत्तरेण पात्राणि दाहयेत्पृथगन्तिके ॥५३॥ अपरेा स्तृतीये वा अस्थनां संचयनं भवेत् । यस्तत्र विधिना दिष्ट ऋषिभिः सोऽधुनोच्यते ॥५४॥ स्नानान्तं पूर्ववत्कृत्वा गव्येन पयसा ततः । संच यास्थीनि सर्वाणि प्राचीनावीत्यभाषयन् ।।५।। शमीपलोशशाखाभ्यामुद्धृत्योद्धृत्य भस्मतः । आज्येनाभ्यज्य गन्येन सेचयेद्गन्धवारिणा ॥५६॥ मृत्पात्रसंपुटे कृत्वा सूत्रेण परिवेष्टय च । श्वभ्रं स्नात्वा शुचौ भूमौ निखनेदक्षिणमुखः ।।५७॥ पूरयित्वाऽवटं पङ्कपिण्ड शेवालसंयुतम् । दत्त्वोपरि समं शेषं कुर्यात्पूर्वाहण कर्मणा ॥५८|| एवमेवागृहीताग्नेः प्रेतस्य विधिरिष्यते । स्त्रीणामिवाग्निदानं स्यादथातोऽनुक्त उच्यते ॥५६॥ सूनके कर्मणां त्यागः संध्यादीनां विधीयते : होमः श्रौते तु कर्तव्यः शुष्कान्नेनापि वो फनैः ॥६॥ अकृतं हावयेत्स्मार्ते तदभावे कृताकृतम् । कृतं वा हावयेदनमनारम्भविधानतः ॥६॥ कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम् । ब्रीह्यादि वा कृतं प्रोक्तमिति हव्यं त्रिधा बुधैः ।।६२॥ सूतके च प्रवासे वा शक्तौ वा श्राद्धभोजने । एवमादिनिमित्तेषु हावयेद्वेति योजयेत् ॥६३।। न त्यजेत्सूनके कर्म ब्रह्मचारी स्वकं क्वचित् । न दीक्षिण्यात्परं यज्ञे न कृच्छादि तपश्चरन् ॥६४॥ पितर्यपि मृते नैषां दोषो भवति कहिचिंत् । आशौर्य कर्मणोऽन्ते स्यात्त्र्यहं वा ब्रह्मचारिणः ॥६५॥ श्राद्धमग्निमतः कार्य दाहादेकादशेऽहनि । प्रत्याब्दिकं प्रकुर्वीत प्रमीताहनि सर्वदा ॥६६॥ द्वादश प्रतिमास्यानि आद्यपाएमासिके तथा । सपिण्डीकरणं चैव एतद्वै श्राद्धषोडशम् ॥६७॥ एकाहेन तु षण्मासा यदा स्पुरपि वा त्रिमिः ।न्यूनाः संवत्सराश्चै व स्यातां पाण्मासिके तथा ॥६८॥, यानि पञ्चदशाऽऽद्यानि अपुत्रस्येतराण्यपि । एकस्मिन्नति देयमुलि JAलापला VAGAVARREY CC.O- Jangamwadi Math Collection. DigitizUNANASIMHASAN JNANAMAN...