पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतिः

  • गोमिलस्मृतिः *

४६ वाममावर्तन केचिदुदगन्तं प्रचक्षते । सर्वो गौतमशाण्डिन्यौ शाण्डिल्यायन एव च ॥१२६॥ आवृत्य प्राणमायम्य पितृन्ध्यायन्यथार्थतः । जस्तेनैव वावृत्य ततः प्राणं प्रमोचयेत् ॥१२७॥ शाकं च फान्गुनाष्टम्यां स्वयं पल्यपि वा पचेव । यस्तु शाकादिहोमश्च कार्योऽपूपाष्टकावृता ।।१२८॥ अन्वष्टक्यं मध्यमायामिति गोमिलगौतमौ। वार्कपण्डिच सर्वासु कौत्सो मेनेऽष्टक सु च ॥१२॥ स्थालीपाकं पशुस्थाने कुर्याद्यद्यानुकल्पितम् । श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्थतु ॥१३०॥ सायमादि प्रातरन्तमेकं कर्म प्रचक्षते । दर्शान्तं पौर्णमासाद्यमेकमेव मनीषिणः ॥१३॥ मध्य पूर्णाहतेदशः पौर्णमासोऽपि वाऽग्रिमः। य आयाति स होतव्यः स एवाऽऽदिरिति श्रुतेः ॥१३२॥ ऊर्ध्व पूर्णाहुतेः कुर्यात्सायहोमादनन्तरम् । वैश्वदेवं तु पाकान्ते वलिकर्मसमन्वितम् ॥१३३॥ ब्राह्मणान्मोजयेत्पश्चादमिरूपांश्च शक्तितः । यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत् ॥१३॥ वैवाहिकेऽग्नौ कुर्वीत सायंप्रातस्त्वतन्द्रितः । चतुर्थीकर्म कुर्वीत एतच्छाट्यायनेर्मतम् ॥१३॥ ऊध्वं पूर्णाहुतेः प्रावहुत्वा तां सायमाहुतिम् । प्रातोमं ततः कुर्यादेष एवोत्तरो विधिः ॥१३६॥ सायहोमात्यये प्रातहुत्वा तां सायमाहुतिम् । प्रात:मं ततः कुर्यादेष एवोचरो विधिः ॥१३७॥ पौर्णमासात्यये हव्यं होता वा यदहभवेत् । तदहर्जुहुयादेवममावास्यात्ययेऽपि च ॥१३८॥ अहूयमानेनरनश्चेन्नयेत्कालं समाहितः । संपन्ने तु यथा तत्र हूयते तदिहोच्यते ॥१३६॥ अहुताः परिसंख्याय पात्रे कृत्वाऽऽहुती सकृत् । मन्त्रेण विधिद्भुत्वा एवमेव परा अपि ॥१४०॥ यत्र व्यातिमिहोमः प्रायश्चित्वार्थको भवेत् । चतस्रस्तत्र विज्ञेयाः स्त्रीणणिग्रहणे यथा ॥१४॥ अपि वाऽज्ञातमप्येषां प्राजापत्यापि चाहुतिः । होतव्या त्रिविकल्पोऽयं.प्रायश्चित्तविधिः स्मृतः॥ यद्यग्निरग्निनाऽन्येन संभवेदाहिनः क्वचित् । अग्नये विविचय इति जुहुयाद्वा घृताहुतिम् ॥१४३॥ अग्नये शुचये चैव जुहुयाद्वैध तेन च । अग्नयेऽप्मुमते चैव जुहुयाच्च रग्निना ॥१४४|| गृहदाहाग्निना यस्तु यष्टव्यः क्षामवान्द्विजैः । दावाग्निना च संसर्गो हृदयं यदि तप्यते ॥१४॥ द्विभूतो यदि संसृज्येत्संस्पृष्टमुपशामयेत् । असंसृष्टं जागरये गिरिशमैवमुक्तवान् ॥१४६॥ न स्वेज्नावन्यहोमः स्यान्मुक्त्यैको समिदाहुतिम् । स्वं भगसत्क्रियार्थाश्च यावचासौ प्रजायते॥१४७॥ अग्निस्तु नामधेगादौ होमे सर्वत्र लौकिकः । न हि पित्रा समानीतः पुत्रस्य भवति क्वचित् ॥१४॥ यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम् । चरु निरुप्य जुहुयात्प्रायश्चित्तं तु तस्य तत् ॥१४॥ परेणाग्नौ हुते स्वार्थ परस्याग्नौ हुते स्वयम् । पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥१५॥ अनिष्टवा नवयज्ञेन नवान्नप्राशनेन च । भोजने पतितानस्य चरुवैश्वानरो भवेत् ॥१५॥ स्वपितम्यः पिता दद्यात्सुतसंस्कार कर्मसु । पिन्डानोद्वहनानेषां तस्याभावे तु तत्क्रमात् ॥१५॥ भूतप्रवाचने पत्नी यद्यसंनिहिता भवेत् । रजोरोगादिना तत्र कथं कुर्वन्ति याज्ञिकाः ॥१५३ महानसेन याकुर्यात्सवर्णा तां प्रवाचयेत् । प्रणवाद्यपि वा कुर्यात्कात्यायनवचो यथा ॥१५॥ पन्नास्तुनि मुष्टयां च स्तम्बे दर्भचटौ तथा। दर्भसंख्या न विहिता विष्टास्तरणेषु च ॥१५५/- CC.O- Jangamwadi Math Collection. Digitized by eGangotri